| Singular | Dual | Plural |
Nominative |
भर्तृमती
bhartṛmatī
|
भर्तृमत्यौ
bhartṛmatyau
|
भर्तृमत्यः
bhartṛmatyaḥ
|
Vocative |
भर्तृमति
bhartṛmati
|
भर्तृमत्यौ
bhartṛmatyau
|
भर्तृमत्यः
bhartṛmatyaḥ
|
Accusative |
भर्तृमतीम्
bhartṛmatīm
|
भर्तृमत्यौ
bhartṛmatyau
|
भर्तृमतीः
bhartṛmatīḥ
|
Instrumental |
भर्तृमत्या
bhartṛmatyā
|
भर्तृमतीभ्याम्
bhartṛmatībhyām
|
भर्तृमतीभिः
bhartṛmatībhiḥ
|
Dative |
भर्तृमत्यै
bhartṛmatyai
|
भर्तृमतीभ्याम्
bhartṛmatībhyām
|
भर्तृमतीभ्यः
bhartṛmatībhyaḥ
|
Ablative |
भर्तृमत्याः
bhartṛmatyāḥ
|
भर्तृमतीभ्याम्
bhartṛmatībhyām
|
भर्तृमतीभ्यः
bhartṛmatībhyaḥ
|
Genitive |
भर्तृमत्याः
bhartṛmatyāḥ
|
भर्तृमत्योः
bhartṛmatyoḥ
|
भर्तृमतीनाम्
bhartṛmatīnām
|
Locative |
भर्तृमत्याम्
bhartṛmatyām
|
भर्तृमत्योः
bhartṛmatyoḥ
|
भर्तृमतीषु
bhartṛmatīṣu
|