Sanskrit tools

Sanskrit declension


Declension of भर्तृमेण्ठ bhartṛmeṇṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृमेण्ठः bhartṛmeṇṭhaḥ
भर्तृमेण्ठौ bhartṛmeṇṭhau
भर्तृमेण्ठाः bhartṛmeṇṭhāḥ
Vocative भर्तृमेण्ठ bhartṛmeṇṭha
भर्तृमेण्ठौ bhartṛmeṇṭhau
भर्तृमेण्ठाः bhartṛmeṇṭhāḥ
Accusative भर्तृमेण्ठम् bhartṛmeṇṭham
भर्तृमेण्ठौ bhartṛmeṇṭhau
भर्तृमेण्ठान् bhartṛmeṇṭhān
Instrumental भर्तृमेण्ठेन bhartṛmeṇṭhena
भर्तृमेण्ठाभ्याम् bhartṛmeṇṭhābhyām
भर्तृमेण्ठैः bhartṛmeṇṭhaiḥ
Dative भर्तृमेण्ठाय bhartṛmeṇṭhāya
भर्तृमेण्ठाभ्याम् bhartṛmeṇṭhābhyām
भर्तृमेण्ठेभ्यः bhartṛmeṇṭhebhyaḥ
Ablative भर्तृमेण्ठात् bhartṛmeṇṭhāt
भर्तृमेण्ठाभ्याम् bhartṛmeṇṭhābhyām
भर्तृमेण्ठेभ्यः bhartṛmeṇṭhebhyaḥ
Genitive भर्तृमेण्ठस्य bhartṛmeṇṭhasya
भर्तृमेण्ठयोः bhartṛmeṇṭhayoḥ
भर्तृमेण्ठानाम् bhartṛmeṇṭhānām
Locative भर्तृमेण्ठे bhartṛmeṇṭhe
भर्तृमेण्ठयोः bhartṛmeṇṭhayoḥ
भर्तृमेण्ठेषु bhartṛmeṇṭheṣu