| Singular | Dual | Plural |
Nominative |
भर्तृमेण्ठः
bhartṛmeṇṭhaḥ
|
भर्तृमेण्ठौ
bhartṛmeṇṭhau
|
भर्तृमेण्ठाः
bhartṛmeṇṭhāḥ
|
Vocative |
भर्तृमेण्ठ
bhartṛmeṇṭha
|
भर्तृमेण्ठौ
bhartṛmeṇṭhau
|
भर्तृमेण्ठाः
bhartṛmeṇṭhāḥ
|
Accusative |
भर्तृमेण्ठम्
bhartṛmeṇṭham
|
भर्तृमेण्ठौ
bhartṛmeṇṭhau
|
भर्तृमेण्ठान्
bhartṛmeṇṭhān
|
Instrumental |
भर्तृमेण्ठेन
bhartṛmeṇṭhena
|
भर्तृमेण्ठाभ्याम्
bhartṛmeṇṭhābhyām
|
भर्तृमेण्ठैः
bhartṛmeṇṭhaiḥ
|
Dative |
भर्तृमेण्ठाय
bhartṛmeṇṭhāya
|
भर्तृमेण्ठाभ्याम्
bhartṛmeṇṭhābhyām
|
भर्तृमेण्ठेभ्यः
bhartṛmeṇṭhebhyaḥ
|
Ablative |
भर्तृमेण्ठात्
bhartṛmeṇṭhāt
|
भर्तृमेण्ठाभ्याम्
bhartṛmeṇṭhābhyām
|
भर्तृमेण्ठेभ्यः
bhartṛmeṇṭhebhyaḥ
|
Genitive |
भर्तृमेण्ठस्य
bhartṛmeṇṭhasya
|
भर्तृमेण्ठयोः
bhartṛmeṇṭhayoḥ
|
भर्तृमेण्ठानाम्
bhartṛmeṇṭhānām
|
Locative |
भर्तृमेण्ठे
bhartṛmeṇṭhe
|
भर्तृमेण्ठयोः
bhartṛmeṇṭhayoḥ
|
भर्तृमेण्ठेषु
bhartṛmeṇṭheṣu
|