Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृमेण्ठ bhartṛmeṇṭha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृमेण्ठः bhartṛmeṇṭhaḥ
भर्तृमेण्ठौ bhartṛmeṇṭhau
भर्तृमेण्ठाः bhartṛmeṇṭhāḥ
Vocativo भर्तृमेण्ठ bhartṛmeṇṭha
भर्तृमेण्ठौ bhartṛmeṇṭhau
भर्तृमेण्ठाः bhartṛmeṇṭhāḥ
Acusativo भर्तृमेण्ठम् bhartṛmeṇṭham
भर्तृमेण्ठौ bhartṛmeṇṭhau
भर्तृमेण्ठान् bhartṛmeṇṭhān
Instrumental भर्तृमेण्ठेन bhartṛmeṇṭhena
भर्तृमेण्ठाभ्याम् bhartṛmeṇṭhābhyām
भर्तृमेण्ठैः bhartṛmeṇṭhaiḥ
Dativo भर्तृमेण्ठाय bhartṛmeṇṭhāya
भर्तृमेण्ठाभ्याम् bhartṛmeṇṭhābhyām
भर्तृमेण्ठेभ्यः bhartṛmeṇṭhebhyaḥ
Ablativo भर्तृमेण्ठात् bhartṛmeṇṭhāt
भर्तृमेण्ठाभ्याम् bhartṛmeṇṭhābhyām
भर्तृमेण्ठेभ्यः bhartṛmeṇṭhebhyaḥ
Genitivo भर्तृमेण्ठस्य bhartṛmeṇṭhasya
भर्तृमेण्ठयोः bhartṛmeṇṭhayoḥ
भर्तृमेण्ठानाम् bhartṛmeṇṭhānām
Locativo भर्तृमेण्ठे bhartṛmeṇṭhe
भर्तृमेण्ठयोः bhartṛmeṇṭhayoḥ
भर्तृमेण्ठेषु bhartṛmeṇṭheṣu