Sanskrit tools

Sanskrit declension


Declension of भर्तृरूप bhartṛrūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृरूपः bhartṛrūpaḥ
भर्तृरूपौ bhartṛrūpau
भर्तृरूपाः bhartṛrūpāḥ
Vocative भर्तृरूप bhartṛrūpa
भर्तृरूपौ bhartṛrūpau
भर्तृरूपाः bhartṛrūpāḥ
Accusative भर्तृरूपम् bhartṛrūpam
भर्तृरूपौ bhartṛrūpau
भर्तृरूपान् bhartṛrūpān
Instrumental भर्तृरूपेण bhartṛrūpeṇa
भर्तृरूपाभ्याम् bhartṛrūpābhyām
भर्तृरूपैः bhartṛrūpaiḥ
Dative भर्तृरूपाय bhartṛrūpāya
भर्तृरूपाभ्याम् bhartṛrūpābhyām
भर्तृरूपेभ्यः bhartṛrūpebhyaḥ
Ablative भर्तृरूपात् bhartṛrūpāt
भर्तृरूपाभ्याम् bhartṛrūpābhyām
भर्तृरूपेभ्यः bhartṛrūpebhyaḥ
Genitive भर्तृरूपस्य bhartṛrūpasya
भर्तृरूपयोः bhartṛrūpayoḥ
भर्तृरूपाणाम् bhartṛrūpāṇām
Locative भर्तृरूपे bhartṛrūpe
भर्तृरूपयोः bhartṛrūpayoḥ
भर्तृरूपेषु bhartṛrūpeṣu