| Singular | Dual | Plural |
Nominativo |
भर्तृरूपः
bhartṛrūpaḥ
|
भर्तृरूपौ
bhartṛrūpau
|
भर्तृरूपाः
bhartṛrūpāḥ
|
Vocativo |
भर्तृरूप
bhartṛrūpa
|
भर्तृरूपौ
bhartṛrūpau
|
भर्तृरूपाः
bhartṛrūpāḥ
|
Acusativo |
भर्तृरूपम्
bhartṛrūpam
|
भर्तृरूपौ
bhartṛrūpau
|
भर्तृरूपान्
bhartṛrūpān
|
Instrumental |
भर्तृरूपेण
bhartṛrūpeṇa
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपैः
bhartṛrūpaiḥ
|
Dativo |
भर्तृरूपाय
bhartṛrūpāya
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपेभ्यः
bhartṛrūpebhyaḥ
|
Ablativo |
भर्तृरूपात्
bhartṛrūpāt
|
भर्तृरूपाभ्याम्
bhartṛrūpābhyām
|
भर्तृरूपेभ्यः
bhartṛrūpebhyaḥ
|
Genitivo |
भर्तृरूपस्य
bhartṛrūpasya
|
भर्तृरूपयोः
bhartṛrūpayoḥ
|
भर्तृरूपाणाम्
bhartṛrūpāṇām
|
Locativo |
भर्तृरूपे
bhartṛrūpe
|
भर्तृरूपयोः
bhartṛrūpayoḥ
|
भर्तृरूपेषु
bhartṛrūpeṣu
|