| Singular | Dual | Plural |
Nominative |
भर्तृवत्सला
bhartṛvatsalā
|
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सलाः
bhartṛvatsalāḥ
|
Vocative |
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सलाः
bhartṛvatsalāḥ
|
Accusative |
भर्तृवत्सलाम्
bhartṛvatsalām
|
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सलाः
bhartṛvatsalāḥ
|
Instrumental |
भर्तृवत्सलया
bhartṛvatsalayā
|
भर्तृवत्सलाभ्याम्
bhartṛvatsalābhyām
|
भर्तृवत्सलाभिः
bhartṛvatsalābhiḥ
|
Dative |
भर्तृवत्सलायै
bhartṛvatsalāyai
|
भर्तृवत्सलाभ्याम्
bhartṛvatsalābhyām
|
भर्तृवत्सलाभ्यः
bhartṛvatsalābhyaḥ
|
Ablative |
भर्तृवत्सलायाः
bhartṛvatsalāyāḥ
|
भर्तृवत्सलाभ्याम्
bhartṛvatsalābhyām
|
भर्तृवत्सलाभ्यः
bhartṛvatsalābhyaḥ
|
Genitive |
भर्तृवत्सलायाः
bhartṛvatsalāyāḥ
|
भर्तृवत्सलयोः
bhartṛvatsalayoḥ
|
भर्तृवत्सलानाम्
bhartṛvatsalānām
|
Locative |
भर्तृवत्सलायाम्
bhartṛvatsalāyām
|
भर्तृवत्सलयोः
bhartṛvatsalayoḥ
|
भर्तृवत्सलासु
bhartṛvatsalāsu
|