Sanskrit tools

Sanskrit declension


Declension of भर्तृवत्सला bhartṛvatsalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृवत्सला bhartṛvatsalā
भर्तृवत्सले bhartṛvatsale
भर्तृवत्सलाः bhartṛvatsalāḥ
Vocative भर्तृवत्सले bhartṛvatsale
भर्तृवत्सले bhartṛvatsale
भर्तृवत्सलाः bhartṛvatsalāḥ
Accusative भर्तृवत्सलाम् bhartṛvatsalām
भर्तृवत्सले bhartṛvatsale
भर्तृवत्सलाः bhartṛvatsalāḥ
Instrumental भर्तृवत्सलया bhartṛvatsalayā
भर्तृवत्सलाभ्याम् bhartṛvatsalābhyām
भर्तृवत्सलाभिः bhartṛvatsalābhiḥ
Dative भर्तृवत्सलायै bhartṛvatsalāyai
भर्तृवत्सलाभ्याम् bhartṛvatsalābhyām
भर्तृवत्सलाभ्यः bhartṛvatsalābhyaḥ
Ablative भर्तृवत्सलायाः bhartṛvatsalāyāḥ
भर्तृवत्सलाभ्याम् bhartṛvatsalābhyām
भर्तृवत्सलाभ्यः bhartṛvatsalābhyaḥ
Genitive भर्तृवत्सलायाः bhartṛvatsalāyāḥ
भर्तृवत्सलयोः bhartṛvatsalayoḥ
भर्तृवत्सलानाम् bhartṛvatsalānām
Locative भर्तृवत्सलायाम् bhartṛvatsalāyām
भर्तृवत्सलयोः bhartṛvatsalayoḥ
भर्तृवत्सलासु bhartṛvatsalāsu