| Singular | Dual | Plural |
Nominativo |
भर्तृवत्सला
bhartṛvatsalā
|
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सलाः
bhartṛvatsalāḥ
|
Vocativo |
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सलाः
bhartṛvatsalāḥ
|
Acusativo |
भर्तृवत्सलाम्
bhartṛvatsalām
|
भर्तृवत्सले
bhartṛvatsale
|
भर्तृवत्सलाः
bhartṛvatsalāḥ
|
Instrumental |
भर्तृवत्सलया
bhartṛvatsalayā
|
भर्तृवत्सलाभ्याम्
bhartṛvatsalābhyām
|
भर्तृवत्सलाभिः
bhartṛvatsalābhiḥ
|
Dativo |
भर्तृवत्सलायै
bhartṛvatsalāyai
|
भर्तृवत्सलाभ्याम्
bhartṛvatsalābhyām
|
भर्तृवत्सलाभ्यः
bhartṛvatsalābhyaḥ
|
Ablativo |
भर्तृवत्सलायाः
bhartṛvatsalāyāḥ
|
भर्तृवत्सलाभ्याम्
bhartṛvatsalābhyām
|
भर्तृवत्सलाभ्यः
bhartṛvatsalābhyaḥ
|
Genitivo |
भर्तृवत्सलायाः
bhartṛvatsalāyāḥ
|
भर्तृवत्सलयोः
bhartṛvatsalayoḥ
|
भर्तृवत्सलानाम्
bhartṛvatsalānām
|
Locativo |
भर्तृवत्सलायाम्
bhartṛvatsalāyām
|
भर्तृवत्सलयोः
bhartṛvatsalayoḥ
|
भर्तृवत्सलासु
bhartṛvatsalāsu
|