Sanskrit tools

Sanskrit declension


Declension of भर्तृवल्लभता bhartṛvallabhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृवल्लभता bhartṛvallabhatā
भर्तृवल्लभते bhartṛvallabhate
भर्तृवल्लभताः bhartṛvallabhatāḥ
Vocative भर्तृवल्लभते bhartṛvallabhate
भर्तृवल्लभते bhartṛvallabhate
भर्तृवल्लभताः bhartṛvallabhatāḥ
Accusative भर्तृवल्लभताम् bhartṛvallabhatām
भर्तृवल्लभते bhartṛvallabhate
भर्तृवल्लभताः bhartṛvallabhatāḥ
Instrumental भर्तृवल्लभतया bhartṛvallabhatayā
भर्तृवल्लभताभ्याम् bhartṛvallabhatābhyām
भर्तृवल्लभताभिः bhartṛvallabhatābhiḥ
Dative भर्तृवल्लभतायै bhartṛvallabhatāyai
भर्तृवल्लभताभ्याम् bhartṛvallabhatābhyām
भर्तृवल्लभताभ्यः bhartṛvallabhatābhyaḥ
Ablative भर्तृवल्लभतायाः bhartṛvallabhatāyāḥ
भर्तृवल्लभताभ्याम् bhartṛvallabhatābhyām
भर्तृवल्लभताभ्यः bhartṛvallabhatābhyaḥ
Genitive भर्तृवल्लभतायाः bhartṛvallabhatāyāḥ
भर्तृवल्लभतयोः bhartṛvallabhatayoḥ
भर्तृवल्लभतानाम् bhartṛvallabhatānām
Locative भर्तृवल्लभतायाम् bhartṛvallabhatāyām
भर्तृवल्लभतयोः bhartṛvallabhatayoḥ
भर्तृवल्लभतासु bhartṛvallabhatāsu