| Singular | Dual | Plural |
Nominative |
भर्तृवल्लभता
bhartṛvallabhatā
|
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभताः
bhartṛvallabhatāḥ
|
Vocative |
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभताः
bhartṛvallabhatāḥ
|
Accusative |
भर्तृवल्लभताम्
bhartṛvallabhatām
|
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभताः
bhartṛvallabhatāḥ
|
Instrumental |
भर्तृवल्लभतया
bhartṛvallabhatayā
|
भर्तृवल्लभताभ्याम्
bhartṛvallabhatābhyām
|
भर्तृवल्लभताभिः
bhartṛvallabhatābhiḥ
|
Dative |
भर्तृवल्लभतायै
bhartṛvallabhatāyai
|
भर्तृवल्लभताभ्याम्
bhartṛvallabhatābhyām
|
भर्तृवल्लभताभ्यः
bhartṛvallabhatābhyaḥ
|
Ablative |
भर्तृवल्लभतायाः
bhartṛvallabhatāyāḥ
|
भर्तृवल्लभताभ्याम्
bhartṛvallabhatābhyām
|
भर्तृवल्लभताभ्यः
bhartṛvallabhatābhyaḥ
|
Genitive |
भर्तृवल्लभतायाः
bhartṛvallabhatāyāḥ
|
भर्तृवल्लभतयोः
bhartṛvallabhatayoḥ
|
भर्तृवल्लभतानाम्
bhartṛvallabhatānām
|
Locative |
भर्तृवल्लभतायाम्
bhartṛvallabhatāyām
|
भर्तृवल्लभतयोः
bhartṛvallabhatayoḥ
|
भर्तृवल्लभतासु
bhartṛvallabhatāsu
|