| Singular | Dual | Plural |
Nominativo |
भर्तृवल्लभता
bhartṛvallabhatā
|
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभताः
bhartṛvallabhatāḥ
|
Vocativo |
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभताः
bhartṛvallabhatāḥ
|
Acusativo |
भर्तृवल्लभताम्
bhartṛvallabhatām
|
भर्तृवल्लभते
bhartṛvallabhate
|
भर्तृवल्लभताः
bhartṛvallabhatāḥ
|
Instrumental |
भर्तृवल्लभतया
bhartṛvallabhatayā
|
भर्तृवल्लभताभ्याम्
bhartṛvallabhatābhyām
|
भर्तृवल्लभताभिः
bhartṛvallabhatābhiḥ
|
Dativo |
भर्तृवल्लभतायै
bhartṛvallabhatāyai
|
भर्तृवल्लभताभ्याम्
bhartṛvallabhatābhyām
|
भर्तृवल्लभताभ्यः
bhartṛvallabhatābhyaḥ
|
Ablativo |
भर्तृवल्लभतायाः
bhartṛvallabhatāyāḥ
|
भर्तृवल्लभताभ्याम्
bhartṛvallabhatābhyām
|
भर्तृवल्लभताभ्यः
bhartṛvallabhatābhyaḥ
|
Genitivo |
भर्तृवल्लभतायाः
bhartṛvallabhatāyāḥ
|
भर्तृवल्लभतयोः
bhartṛvallabhatayoḥ
|
भर्तृवल्लभतानाम्
bhartṛvallabhatānām
|
Locativo |
भर्तृवल्लभतायाम्
bhartṛvallabhatāyām
|
भर्तृवल्लभतयोः
bhartṛvallabhatayoḥ
|
भर्तृवल्लभतासु
bhartṛvallabhatāsu
|