Sanskrit tools

Sanskrit declension


Declension of भर्तृव्यसनपीडित bhartṛvyasanapīḍita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृव्यसनपीडितः bhartṛvyasanapīḍitaḥ
भर्तृव्यसनपीडितौ bhartṛvyasanapīḍitau
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Vocative भर्तृव्यसनपीडित bhartṛvyasanapīḍita
भर्तृव्यसनपीडितौ bhartṛvyasanapīḍitau
भर्तृव्यसनपीडिताः bhartṛvyasanapīḍitāḥ
Accusative भर्तृव्यसनपीडितम् bhartṛvyasanapīḍitam
भर्तृव्यसनपीडितौ bhartṛvyasanapīḍitau
भर्तृव्यसनपीडितान् bhartṛvyasanapīḍitān
Instrumental भर्तृव्यसनपीडितेन bhartṛvyasanapīḍitena
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडितैः bhartṛvyasanapīḍitaiḥ
Dative भर्तृव्यसनपीडिताय bhartṛvyasanapīḍitāya
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडितेभ्यः bhartṛvyasanapīḍitebhyaḥ
Ablative भर्तृव्यसनपीडितात् bhartṛvyasanapīḍitāt
भर्तृव्यसनपीडिताभ्याम् bhartṛvyasanapīḍitābhyām
भर्तृव्यसनपीडितेभ्यः bhartṛvyasanapīḍitebhyaḥ
Genitive भर्तृव्यसनपीडितस्य bhartṛvyasanapīḍitasya
भर्तृव्यसनपीडितयोः bhartṛvyasanapīḍitayoḥ
भर्तृव्यसनपीडितानाम् bhartṛvyasanapīḍitānām
Locative भर्तृव्यसनपीडिते bhartṛvyasanapīḍite
भर्तृव्यसनपीडितयोः bhartṛvyasanapīḍitayoḥ
भर्तृव्यसनपीडितेषु bhartṛvyasanapīḍiteṣu