| Singular | Dual | Plural |
Nominativo |
भर्तृव्यसनपीडितः
bhartṛvyasanapīḍitaḥ
|
भर्तृव्यसनपीडितौ
bhartṛvyasanapīḍitau
|
भर्तृव्यसनपीडिताः
bhartṛvyasanapīḍitāḥ
|
Vocativo |
भर्तृव्यसनपीडित
bhartṛvyasanapīḍita
|
भर्तृव्यसनपीडितौ
bhartṛvyasanapīḍitau
|
भर्तृव्यसनपीडिताः
bhartṛvyasanapīḍitāḥ
|
Acusativo |
भर्तृव्यसनपीडितम्
bhartṛvyasanapīḍitam
|
भर्तृव्यसनपीडितौ
bhartṛvyasanapīḍitau
|
भर्तृव्यसनपीडितान्
bhartṛvyasanapīḍitān
|
Instrumental |
भर्तृव्यसनपीडितेन
bhartṛvyasanapīḍitena
|
भर्तृव्यसनपीडिताभ्याम्
bhartṛvyasanapīḍitābhyām
|
भर्तृव्यसनपीडितैः
bhartṛvyasanapīḍitaiḥ
|
Dativo |
भर्तृव्यसनपीडिताय
bhartṛvyasanapīḍitāya
|
भर्तृव्यसनपीडिताभ्याम्
bhartṛvyasanapīḍitābhyām
|
भर्तृव्यसनपीडितेभ्यः
bhartṛvyasanapīḍitebhyaḥ
|
Ablativo |
भर्तृव्यसनपीडितात्
bhartṛvyasanapīḍitāt
|
भर्तृव्यसनपीडिताभ्याम्
bhartṛvyasanapīḍitābhyām
|
भर्तृव्यसनपीडितेभ्यः
bhartṛvyasanapīḍitebhyaḥ
|
Genitivo |
भर्तृव्यसनपीडितस्य
bhartṛvyasanapīḍitasya
|
भर्तृव्यसनपीडितयोः
bhartṛvyasanapīḍitayoḥ
|
भर्तृव्यसनपीडितानाम्
bhartṛvyasanapīḍitānām
|
Locativo |
भर्तृव्यसनपीडिते
bhartṛvyasanapīḍite
|
भर्तृव्यसनपीडितयोः
bhartṛvyasanapīḍitayoḥ
|
भर्तृव्यसनपीडितेषु
bhartṛvyasanapīḍiteṣu
|