Sanskrit tools

Sanskrit declension


Declension of भर्तृव्रता bhartṛvratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृव्रता bhartṛvratā
भर्तृव्रते bhartṛvrate
भर्तृव्रताः bhartṛvratāḥ
Vocative भर्तृव्रते bhartṛvrate
भर्तृव्रते bhartṛvrate
भर्तृव्रताः bhartṛvratāḥ
Accusative भर्तृव्रताम् bhartṛvratām
भर्तृव्रते bhartṛvrate
भर्तृव्रताः bhartṛvratāḥ
Instrumental भर्तृव्रतया bhartṛvratayā
भर्तृव्रताभ्याम् bhartṛvratābhyām
भर्तृव्रताभिः bhartṛvratābhiḥ
Dative भर्तृव्रतायै bhartṛvratāyai
भर्तृव्रताभ्याम् bhartṛvratābhyām
भर्तृव्रताभ्यः bhartṛvratābhyaḥ
Ablative भर्तृव्रतायाः bhartṛvratāyāḥ
भर्तृव्रताभ्याम् bhartṛvratābhyām
भर्तृव्रताभ्यः bhartṛvratābhyaḥ
Genitive भर्तृव्रतायाः bhartṛvratāyāḥ
भर्तृव्रतयोः bhartṛvratayoḥ
भर्तृव्रतानाम् bhartṛvratānām
Locative भर्तृव्रतायाम् bhartṛvratāyām
भर्तृव्रतयोः bhartṛvratayoḥ
भर्तृव्रतासु bhartṛvratāsu