| Singular | Dual | Plural |
Nominativo |
भर्तृव्रता
bhartṛvratā
|
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रताः
bhartṛvratāḥ
|
Vocativo |
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रताः
bhartṛvratāḥ
|
Acusativo |
भर्तृव्रताम्
bhartṛvratām
|
भर्तृव्रते
bhartṛvrate
|
भर्तृव्रताः
bhartṛvratāḥ
|
Instrumental |
भर्तृव्रतया
bhartṛvratayā
|
भर्तृव्रताभ्याम्
bhartṛvratābhyām
|
भर्तृव्रताभिः
bhartṛvratābhiḥ
|
Dativo |
भर्तृव्रतायै
bhartṛvratāyai
|
भर्तृव्रताभ्याम्
bhartṛvratābhyām
|
भर्तृव्रताभ्यः
bhartṛvratābhyaḥ
|
Ablativo |
भर्तृव्रतायाः
bhartṛvratāyāḥ
|
भर्तृव्रताभ्याम्
bhartṛvratābhyām
|
भर्तृव्रताभ्यः
bhartṛvratābhyaḥ
|
Genitivo |
भर्तृव्रतायाः
bhartṛvratāyāḥ
|
भर्तृव्रतयोः
bhartṛvratayoḥ
|
भर्तृव्रतानाम्
bhartṛvratānām
|
Locativo |
भर्तृव्रतायाम्
bhartṛvratāyām
|
भर्तृव्रतयोः
bhartṛvratayoḥ
|
भर्तृव्रतासु
bhartṛvratāsu
|