Sanskrit tools

Sanskrit declension


Declension of भर्तृशोकाभिपीडिता bhartṛśokābhipīḍitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृशोकाभिपीडिता bhartṛśokābhipīḍitā
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Vocative भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Accusative भर्तृशोकाभिपीडिताम् bhartṛśokābhipīḍitām
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Instrumental भर्तृशोकाभिपीडितया bhartṛśokābhipīḍitayā
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडिताभिः bhartṛśokābhipīḍitābhiḥ
Dative भर्तृशोकाभिपीडितायै bhartṛśokābhipīḍitāyai
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडिताभ्यः bhartṛśokābhipīḍitābhyaḥ
Ablative भर्तृशोकाभिपीडितायाः bhartṛśokābhipīḍitāyāḥ
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडिताभ्यः bhartṛśokābhipīḍitābhyaḥ
Genitive भर्तृशोकाभिपीडितायाः bhartṛśokābhipīḍitāyāḥ
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितानाम् bhartṛśokābhipīḍitānām
Locative भर्तृशोकाभिपीडितायाम् bhartṛśokābhipīḍitāyām
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितासु bhartṛśokābhipīḍitāsu