Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृशोकाभिपीडिता bhartṛśokābhipīḍitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृशोकाभिपीडिता bhartṛśokābhipīḍitā
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Vocativo भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Acusativo भर्तृशोकाभिपीडिताम् bhartṛśokābhipīḍitām
भर्तृशोकाभिपीडिते bhartṛśokābhipīḍite
भर्तृशोकाभिपीडिताः bhartṛśokābhipīḍitāḥ
Instrumental भर्तृशोकाभिपीडितया bhartṛśokābhipīḍitayā
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडिताभिः bhartṛśokābhipīḍitābhiḥ
Dativo भर्तृशोकाभिपीडितायै bhartṛśokābhipīḍitāyai
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडिताभ्यः bhartṛśokābhipīḍitābhyaḥ
Ablativo भर्तृशोकाभिपीडितायाः bhartṛśokābhipīḍitāyāḥ
भर्तृशोकाभिपीडिताभ्याम् bhartṛśokābhipīḍitābhyām
भर्तृशोकाभिपीडिताभ्यः bhartṛśokābhipīḍitābhyaḥ
Genitivo भर्तृशोकाभिपीडितायाः bhartṛśokābhipīḍitāyāḥ
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितानाम् bhartṛśokābhipīḍitānām
Locativo भर्तृशोकाभिपीडितायाम् bhartṛśokābhipīḍitāyām
भर्तृशोकाभिपीडितयोः bhartṛśokābhipīḍitayoḥ
भर्तृशोकाभिपीडितासु bhartṛśokābhipīḍitāsu