| Singular | Dual | Plural |
Nominativo |
भर्तृशोकाभिपीडिता
bhartṛśokābhipīḍitā
|
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडिताः
bhartṛśokābhipīḍitāḥ
|
Vocativo |
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडिताः
bhartṛśokābhipīḍitāḥ
|
Acusativo |
भर्तृशोकाभिपीडिताम्
bhartṛśokābhipīḍitām
|
भर्तृशोकाभिपीडिते
bhartṛśokābhipīḍite
|
भर्तृशोकाभिपीडिताः
bhartṛśokābhipīḍitāḥ
|
Instrumental |
भर्तृशोकाभिपीडितया
bhartṛśokābhipīḍitayā
|
भर्तृशोकाभिपीडिताभ्याम्
bhartṛśokābhipīḍitābhyām
|
भर्तृशोकाभिपीडिताभिः
bhartṛśokābhipīḍitābhiḥ
|
Dativo |
भर्तृशोकाभिपीडितायै
bhartṛśokābhipīḍitāyai
|
भर्तृशोकाभिपीडिताभ्याम्
bhartṛśokābhipīḍitābhyām
|
भर्तृशोकाभिपीडिताभ्यः
bhartṛśokābhipīḍitābhyaḥ
|
Ablativo |
भर्तृशोकाभिपीडितायाः
bhartṛśokābhipīḍitāyāḥ
|
भर्तृशोकाभिपीडिताभ्याम्
bhartṛśokābhipīḍitābhyām
|
भर्तृशोकाभिपीडिताभ्यः
bhartṛśokābhipīḍitābhyaḥ
|
Genitivo |
भर्तृशोकाभिपीडितायाः
bhartṛśokābhipīḍitāyāḥ
|
भर्तृशोकाभिपीडितयोः
bhartṛśokābhipīḍitayoḥ
|
भर्तृशोकाभिपीडितानाम्
bhartṛśokābhipīḍitānām
|
Locativo |
भर्तृशोकाभिपीडितायाम्
bhartṛśokābhipīḍitāyām
|
भर्तृशोकाभिपीडितयोः
bhartṛśokābhipīḍitayoḥ
|
भर्तृशोकाभिपीडितासु
bhartṛśokābhipīḍitāsu
|