Sanskrit tools

Sanskrit declension


Declension of भर्तृसात्कृता bhartṛsātkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृसात्कृता bhartṛsātkṛtā
भर्तृसात्कृते bhartṛsātkṛte
भर्तृसात्कृताः bhartṛsātkṛtāḥ
Vocative भर्तृसात्कृते bhartṛsātkṛte
भर्तृसात्कृते bhartṛsātkṛte
भर्तृसात्कृताः bhartṛsātkṛtāḥ
Accusative भर्तृसात्कृताम् bhartṛsātkṛtām
भर्तृसात्कृते bhartṛsātkṛte
भर्तृसात्कृताः bhartṛsātkṛtāḥ
Instrumental भर्तृसात्कृतया bhartṛsātkṛtayā
भर्तृसात्कृताभ्याम् bhartṛsātkṛtābhyām
भर्तृसात्कृताभिः bhartṛsātkṛtābhiḥ
Dative भर्तृसात्कृतायै bhartṛsātkṛtāyai
भर्तृसात्कृताभ्याम् bhartṛsātkṛtābhyām
भर्तृसात्कृताभ्यः bhartṛsātkṛtābhyaḥ
Ablative भर्तृसात्कृतायाः bhartṛsātkṛtāyāḥ
भर्तृसात्कृताभ्याम् bhartṛsātkṛtābhyām
भर्तृसात्कृताभ्यः bhartṛsātkṛtābhyaḥ
Genitive भर्तृसात्कृतायाः bhartṛsātkṛtāyāḥ
भर्तृसात्कृतयोः bhartṛsātkṛtayoḥ
भर्तृसात्कृतानाम् bhartṛsātkṛtānām
Locative भर्तृसात्कृतायाम् bhartṛsātkṛtāyām
भर्तृसात्कृतयोः bhartṛsātkṛtayoḥ
भर्तृसात्कृतासु bhartṛsātkṛtāsu