| Singular | Dual | Plural |
Nominativo |
भर्तृसात्कृता
bhartṛsātkṛtā
|
भर्तृसात्कृते
bhartṛsātkṛte
|
भर्तृसात्कृताः
bhartṛsātkṛtāḥ
|
Vocativo |
भर्तृसात्कृते
bhartṛsātkṛte
|
भर्तृसात्कृते
bhartṛsātkṛte
|
भर्तृसात्कृताः
bhartṛsātkṛtāḥ
|
Acusativo |
भर्तृसात्कृताम्
bhartṛsātkṛtām
|
भर्तृसात्कृते
bhartṛsātkṛte
|
भर्तृसात्कृताः
bhartṛsātkṛtāḥ
|
Instrumental |
भर्तृसात्कृतया
bhartṛsātkṛtayā
|
भर्तृसात्कृताभ्याम्
bhartṛsātkṛtābhyām
|
भर्तृसात्कृताभिः
bhartṛsātkṛtābhiḥ
|
Dativo |
भर्तृसात्कृतायै
bhartṛsātkṛtāyai
|
भर्तृसात्कृताभ्याम्
bhartṛsātkṛtābhyām
|
भर्तृसात्कृताभ्यः
bhartṛsātkṛtābhyaḥ
|
Ablativo |
भर्तृसात्कृतायाः
bhartṛsātkṛtāyāḥ
|
भर्तृसात्कृताभ्याम्
bhartṛsātkṛtābhyām
|
भर्तृसात्कृताभ्यः
bhartṛsātkṛtābhyaḥ
|
Genitivo |
भर्तृसात्कृतायाः
bhartṛsātkṛtāyāḥ
|
भर्तृसात्कृतयोः
bhartṛsātkṛtayoḥ
|
भर्तृसात्कृतानाम्
bhartṛsātkṛtānām
|
Locativo |
भर्तृसात्कृतायाम्
bhartṛsātkṛtāyām
|
भर्तृसात्कृतयोः
bhartṛsātkṛtayoḥ
|
भर्तृसात्कृतासु
bhartṛsātkṛtāsu
|