Sanskrit tools

Sanskrit declension


Declension of भर्तृसारस्वत bhartṛsārasvata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृसारस्वतः bhartṛsārasvataḥ
भर्तृसारस्वतौ bhartṛsārasvatau
भर्तृसारस्वताः bhartṛsārasvatāḥ
Vocative भर्तृसारस्वत bhartṛsārasvata
भर्तृसारस्वतौ bhartṛsārasvatau
भर्तृसारस्वताः bhartṛsārasvatāḥ
Accusative भर्तृसारस्वतम् bhartṛsārasvatam
भर्तृसारस्वतौ bhartṛsārasvatau
भर्तृसारस्वतान् bhartṛsārasvatān
Instrumental भर्तृसारस्वतेन bhartṛsārasvatena
भर्तृसारस्वताभ्याम् bhartṛsārasvatābhyām
भर्तृसारस्वतैः bhartṛsārasvataiḥ
Dative भर्तृसारस्वताय bhartṛsārasvatāya
भर्तृसारस्वताभ्याम् bhartṛsārasvatābhyām
भर्तृसारस्वतेभ्यः bhartṛsārasvatebhyaḥ
Ablative भर्तृसारस्वतात् bhartṛsārasvatāt
भर्तृसारस्वताभ्याम् bhartṛsārasvatābhyām
भर्तृसारस्वतेभ्यः bhartṛsārasvatebhyaḥ
Genitive भर्तृसारस्वतस्य bhartṛsārasvatasya
भर्तृसारस्वतयोः bhartṛsārasvatayoḥ
भर्तृसारस्वतानाम् bhartṛsārasvatānām
Locative भर्तृसारस्वते bhartṛsārasvate
भर्तृसारस्वतयोः bhartṛsārasvatayoḥ
भर्तृसारस्वतेषु bhartṛsārasvateṣu