| Singular | Dual | Plural |
Nominativo |
भर्तृसारस्वतः
bhartṛsārasvataḥ
|
भर्तृसारस्वतौ
bhartṛsārasvatau
|
भर्तृसारस्वताः
bhartṛsārasvatāḥ
|
Vocativo |
भर्तृसारस्वत
bhartṛsārasvata
|
भर्तृसारस्वतौ
bhartṛsārasvatau
|
भर्तृसारस्वताः
bhartṛsārasvatāḥ
|
Acusativo |
भर्तृसारस्वतम्
bhartṛsārasvatam
|
भर्तृसारस्वतौ
bhartṛsārasvatau
|
भर्तृसारस्वतान्
bhartṛsārasvatān
|
Instrumental |
भर्तृसारस्वतेन
bhartṛsārasvatena
|
भर्तृसारस्वताभ्याम्
bhartṛsārasvatābhyām
|
भर्तृसारस्वतैः
bhartṛsārasvataiḥ
|
Dativo |
भर्तृसारस्वताय
bhartṛsārasvatāya
|
भर्तृसारस्वताभ्याम्
bhartṛsārasvatābhyām
|
भर्तृसारस्वतेभ्यः
bhartṛsārasvatebhyaḥ
|
Ablativo |
भर्तृसारस्वतात्
bhartṛsārasvatāt
|
भर्तृसारस्वताभ्याम्
bhartṛsārasvatābhyām
|
भर्तृसारस्वतेभ्यः
bhartṛsārasvatebhyaḥ
|
Genitivo |
भर्तृसारस्वतस्य
bhartṛsārasvatasya
|
भर्तृसारस्वतयोः
bhartṛsārasvatayoḥ
|
भर्तृसारस्वतानाम्
bhartṛsārasvatānām
|
Locativo |
भर्तृसारस्वते
bhartṛsārasvate
|
भर्तृसारस्वतयोः
bhartṛsārasvatayoḥ
|
भर्तृसारस्वतेषु
bhartṛsārasvateṣu
|