Sanskrit tools

Sanskrit declension


Declension of भर्तृस्थान bhartṛsthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृस्थानम् bhartṛsthānam
भर्तृस्थाने bhartṛsthāne
भर्तृस्थानानि bhartṛsthānāni
Vocative भर्तृस्थान bhartṛsthāna
भर्तृस्थाने bhartṛsthāne
भर्तृस्थानानि bhartṛsthānāni
Accusative भर्तृस्थानम् bhartṛsthānam
भर्तृस्थाने bhartṛsthāne
भर्तृस्थानानि bhartṛsthānāni
Instrumental भर्तृस्थानेन bhartṛsthānena
भर्तृस्थानाभ्याम् bhartṛsthānābhyām
भर्तृस्थानैः bhartṛsthānaiḥ
Dative भर्तृस्थानाय bhartṛsthānāya
भर्तृस्थानाभ्याम् bhartṛsthānābhyām
भर्तृस्थानेभ्यः bhartṛsthānebhyaḥ
Ablative भर्तृस्थानात् bhartṛsthānāt
भर्तृस्थानाभ्याम् bhartṛsthānābhyām
भर्तृस्थानेभ्यः bhartṛsthānebhyaḥ
Genitive भर्तृस्थानस्य bhartṛsthānasya
भर्तृस्थानयोः bhartṛsthānayoḥ
भर्तृस्थानानाम् bhartṛsthānānām
Locative भर्तृस्थाने bhartṛsthāne
भर्तृस्थानयोः bhartṛsthānayoḥ
भर्तृस्थानेषु bhartṛsthāneṣu