| Singular | Dual | Plural |
Nominativo |
भर्तृस्थानम्
bhartṛsthānam
|
भर्तृस्थाने
bhartṛsthāne
|
भर्तृस्थानानि
bhartṛsthānāni
|
Vocativo |
भर्तृस्थान
bhartṛsthāna
|
भर्तृस्थाने
bhartṛsthāne
|
भर्तृस्थानानि
bhartṛsthānāni
|
Acusativo |
भर्तृस्थानम्
bhartṛsthānam
|
भर्तृस्थाने
bhartṛsthāne
|
भर्तृस्थानानि
bhartṛsthānāni
|
Instrumental |
भर्तृस्थानेन
bhartṛsthānena
|
भर्तृस्थानाभ्याम्
bhartṛsthānābhyām
|
भर्तृस्थानैः
bhartṛsthānaiḥ
|
Dativo |
भर्तृस्थानाय
bhartṛsthānāya
|
भर्तृस्थानाभ्याम्
bhartṛsthānābhyām
|
भर्तृस्थानेभ्यः
bhartṛsthānebhyaḥ
|
Ablativo |
भर्तृस्थानात्
bhartṛsthānāt
|
भर्तृस्थानाभ्याम्
bhartṛsthānābhyām
|
भर्तृस्थानेभ्यः
bhartṛsthānebhyaḥ
|
Genitivo |
भर्तृस्थानस्य
bhartṛsthānasya
|
भर्तृस्थानयोः
bhartṛsthānayoḥ
|
भर्तृस्थानानाम्
bhartṛsthānānām
|
Locativo |
भर्तृस्थाने
bhartṛsthāne
|
भर्तृस्थानयोः
bhartṛsthānayoḥ
|
भर्तृस्थानेषु
bhartṛsthāneṣu
|