| Singular | Dual | Plural |
Nominative |
भर्तृस्नेहः
bhartṛsnehaḥ
|
भर्तृस्नेहौ
bhartṛsnehau
|
भर्तृस्नेहाः
bhartṛsnehāḥ
|
Vocative |
भर्तृस्नेह
bhartṛsneha
|
भर्तृस्नेहौ
bhartṛsnehau
|
भर्तृस्नेहाः
bhartṛsnehāḥ
|
Accusative |
भर्तृस्नेहम्
bhartṛsneham
|
भर्तृस्नेहौ
bhartṛsnehau
|
भर्तृस्नेहान्
bhartṛsnehān
|
Instrumental |
भर्तृस्नेहेन
bhartṛsnehena
|
भर्तृस्नेहाभ्याम्
bhartṛsnehābhyām
|
भर्तृस्नेहैः
bhartṛsnehaiḥ
|
Dative |
भर्तृस्नेहाय
bhartṛsnehāya
|
भर्तृस्नेहाभ्याम्
bhartṛsnehābhyām
|
भर्तृस्नेहेभ्यः
bhartṛsnehebhyaḥ
|
Ablative |
भर्तृस्नेहात्
bhartṛsnehāt
|
भर्तृस्नेहाभ्याम्
bhartṛsnehābhyām
|
भर्तृस्नेहेभ्यः
bhartṛsnehebhyaḥ
|
Genitive |
भर्तृस्नेहस्य
bhartṛsnehasya
|
भर्तृस्नेहयोः
bhartṛsnehayoḥ
|
भर्तृस्नेहानाम्
bhartṛsnehānām
|
Locative |
भर्तृस्नेहे
bhartṛsnehe
|
भर्तृस्नेहयोः
bhartṛsnehayoḥ
|
भर्तृस्नेहेषु
bhartṛsneheṣu
|