Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भर्तृस्नेह bhartṛsneha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भर्तृस्नेहः bhartṛsnehaḥ
भर्तृस्नेहौ bhartṛsnehau
भर्तृस्नेहाः bhartṛsnehāḥ
Vocativo भर्तृस्नेह bhartṛsneha
भर्तृस्नेहौ bhartṛsnehau
भर्तृस्नेहाः bhartṛsnehāḥ
Acusativo भर्तृस्नेहम् bhartṛsneham
भर्तृस्नेहौ bhartṛsnehau
भर्तृस्नेहान् bhartṛsnehān
Instrumental भर्तृस्नेहेन bhartṛsnehena
भर्तृस्नेहाभ्याम् bhartṛsnehābhyām
भर्तृस्नेहैः bhartṛsnehaiḥ
Dativo भर्तृस्नेहाय bhartṛsnehāya
भर्तृस्नेहाभ्याम् bhartṛsnehābhyām
भर्तृस्नेहेभ्यः bhartṛsnehebhyaḥ
Ablativo भर्तृस्नेहात् bhartṛsnehāt
भर्तृस्नेहाभ्याम् bhartṛsnehābhyām
भर्तृस्नेहेभ्यः bhartṛsnehebhyaḥ
Genitivo भर्तृस्नेहस्य bhartṛsnehasya
भर्तृस्नेहयोः bhartṛsnehayoḥ
भर्तृस्नेहानाम् bhartṛsnehānām
Locativo भर्तृस्नेहे bhartṛsnehe
भर्तृस्नेहयोः bhartṛsnehayoḥ
भर्तृस्नेहेषु bhartṛsneheṣu