Sanskrit tools

Sanskrit declension


Declension of भर्तृस्नेहपरीता bhartṛsnehaparītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृस्नेहपरीता bhartṛsnehaparītā
भर्तृस्नेहपरीते bhartṛsnehaparīte
भर्तृस्नेहपरीताः bhartṛsnehaparītāḥ
Vocative भर्तृस्नेहपरीते bhartṛsnehaparīte
भर्तृस्नेहपरीते bhartṛsnehaparīte
भर्तृस्नेहपरीताः bhartṛsnehaparītāḥ
Accusative भर्तृस्नेहपरीताम् bhartṛsnehaparītām
भर्तृस्नेहपरीते bhartṛsnehaparīte
भर्तृस्नेहपरीताः bhartṛsnehaparītāḥ
Instrumental भर्तृस्नेहपरीतया bhartṛsnehaparītayā
भर्तृस्नेहपरीताभ्याम् bhartṛsnehaparītābhyām
भर्तृस्नेहपरीताभिः bhartṛsnehaparītābhiḥ
Dative भर्तृस्नेहपरीतायै bhartṛsnehaparītāyai
भर्तृस्नेहपरीताभ्याम् bhartṛsnehaparītābhyām
भर्तृस्नेहपरीताभ्यः bhartṛsnehaparītābhyaḥ
Ablative भर्तृस्नेहपरीतायाः bhartṛsnehaparītāyāḥ
भर्तृस्नेहपरीताभ्याम् bhartṛsnehaparītābhyām
भर्तृस्नेहपरीताभ्यः bhartṛsnehaparītābhyaḥ
Genitive भर्तृस्नेहपरीतायाः bhartṛsnehaparītāyāḥ
भर्तृस्नेहपरीतयोः bhartṛsnehaparītayoḥ
भर्तृस्नेहपरीतानाम् bhartṛsnehaparītānām
Locative भर्तृस्नेहपरीतायाम् bhartṛsnehaparītāyām
भर्तृस्नेहपरीतयोः bhartṛsnehaparītayoḥ
भर्तृस्नेहपरीतासु bhartṛsnehaparītāsu