| Singular | Dual | Plural |
Nominative |
भर्तृस्नेहपरीता
bhartṛsnehaparītā
|
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीताः
bhartṛsnehaparītāḥ
|
Vocative |
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीताः
bhartṛsnehaparītāḥ
|
Accusative |
भर्तृस्नेहपरीताम्
bhartṛsnehaparītām
|
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीताः
bhartṛsnehaparītāḥ
|
Instrumental |
भर्तृस्नेहपरीतया
bhartṛsnehaparītayā
|
भर्तृस्नेहपरीताभ्याम्
bhartṛsnehaparītābhyām
|
भर्तृस्नेहपरीताभिः
bhartṛsnehaparītābhiḥ
|
Dative |
भर्तृस्नेहपरीतायै
bhartṛsnehaparītāyai
|
भर्तृस्नेहपरीताभ्याम्
bhartṛsnehaparītābhyām
|
भर्तृस्नेहपरीताभ्यः
bhartṛsnehaparītābhyaḥ
|
Ablative |
भर्तृस्नेहपरीतायाः
bhartṛsnehaparītāyāḥ
|
भर्तृस्नेहपरीताभ्याम्
bhartṛsnehaparītābhyām
|
भर्तृस्नेहपरीताभ्यः
bhartṛsnehaparītābhyaḥ
|
Genitive |
भर्तृस्नेहपरीतायाः
bhartṛsnehaparītāyāḥ
|
भर्तृस्नेहपरीतयोः
bhartṛsnehaparītayoḥ
|
भर्तृस्नेहपरीतानाम्
bhartṛsnehaparītānām
|
Locative |
भर्तृस्नेहपरीतायाम्
bhartṛsnehaparītāyām
|
भर्तृस्नेहपरीतयोः
bhartṛsnehaparītayoḥ
|
भर्तृस्नेहपरीतासु
bhartṛsnehaparītāsu
|