| Singular | Dual | Plural |
Nominativo |
भर्तृस्नेहपरीता
bhartṛsnehaparītā
|
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीताः
bhartṛsnehaparītāḥ
|
Vocativo |
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीताः
bhartṛsnehaparītāḥ
|
Acusativo |
भर्तृस्नेहपरीताम्
bhartṛsnehaparītām
|
भर्तृस्नेहपरीते
bhartṛsnehaparīte
|
भर्तृस्नेहपरीताः
bhartṛsnehaparītāḥ
|
Instrumental |
भर्तृस्नेहपरीतया
bhartṛsnehaparītayā
|
भर्तृस्नेहपरीताभ्याम्
bhartṛsnehaparītābhyām
|
भर्तृस्नेहपरीताभिः
bhartṛsnehaparītābhiḥ
|
Dativo |
भर्तृस्नेहपरीतायै
bhartṛsnehaparītāyai
|
भर्तृस्नेहपरीताभ्याम्
bhartṛsnehaparītābhyām
|
भर्तृस्नेहपरीताभ्यः
bhartṛsnehaparītābhyaḥ
|
Ablativo |
भर्तृस्नेहपरीतायाः
bhartṛsnehaparītāyāḥ
|
भर्तृस्नेहपरीताभ्याम्
bhartṛsnehaparītābhyām
|
भर्तृस्नेहपरीताभ्यः
bhartṛsnehaparītābhyaḥ
|
Genitivo |
भर्तृस्नेहपरीतायाः
bhartṛsnehaparītāyāḥ
|
भर्तृस्नेहपरीतयोः
bhartṛsnehaparītayoḥ
|
भर्तृस्नेहपरीतानाम्
bhartṛsnehaparītānām
|
Locativo |
भर्तृस्नेहपरीतायाम्
bhartṛsnehaparītāyām
|
भर्तृस्नेहपरीतयोः
bhartṛsnehaparītayoḥ
|
भर्तृस्नेहपरीतासु
bhartṛsnehaparītāsu
|