| Singular | Dual | Plural |
Nominative |
भर्तृस्वामी
bhartṛsvāmī
|
भर्तृस्वामिनौ
bhartṛsvāminau
|
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
Vocative |
भर्तृस्वामिन्
bhartṛsvāmin
|
भर्तृस्वामिनौ
bhartṛsvāminau
|
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
Accusative |
भर्तृस्वामिनम्
bhartṛsvāminam
|
भर्तृस्वामिनौ
bhartṛsvāminau
|
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
Instrumental |
भर्तृस्वामिना
bhartṛsvāminā
|
भर्तृस्वामिभ्याम्
bhartṛsvāmibhyām
|
भर्तृस्वामिभिः
bhartṛsvāmibhiḥ
|
Dative |
भर्तृस्वामिने
bhartṛsvāmine
|
भर्तृस्वामिभ्याम्
bhartṛsvāmibhyām
|
भर्तृस्वामिभ्यः
bhartṛsvāmibhyaḥ
|
Ablative |
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
भर्तृस्वामिभ्याम्
bhartṛsvāmibhyām
|
भर्तृस्वामिभ्यः
bhartṛsvāmibhyaḥ
|
Genitive |
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
भर्तृस्वामिनोः
bhartṛsvāminoḥ
|
भर्तृस्वामिनाम्
bhartṛsvāminām
|
Locative |
भर्तृस्वामिनि
bhartṛsvāmini
|
भर्तृस्वामिनोः
bhartṛsvāminoḥ
|
भर्तृस्वामिषु
bhartṛsvāmiṣu
|