Sanskrit tools

Sanskrit declension


Declension of भर्तृस्वामिन् bhartṛsvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भर्तृस्वामी bhartṛsvāmī
भर्तृस्वामिनौ bhartṛsvāminau
भर्तृस्वामिनः bhartṛsvāminaḥ
Vocative भर्तृस्वामिन् bhartṛsvāmin
भर्तृस्वामिनौ bhartṛsvāminau
भर्तृस्वामिनः bhartṛsvāminaḥ
Accusative भर्तृस्वामिनम् bhartṛsvāminam
भर्तृस्वामिनौ bhartṛsvāminau
भर्तृस्वामिनः bhartṛsvāminaḥ
Instrumental भर्तृस्वामिना bhartṛsvāminā
भर्तृस्वामिभ्याम् bhartṛsvāmibhyām
भर्तृस्वामिभिः bhartṛsvāmibhiḥ
Dative भर्तृस्वामिने bhartṛsvāmine
भर्तृस्वामिभ्याम् bhartṛsvāmibhyām
भर्तृस्वामिभ्यः bhartṛsvāmibhyaḥ
Ablative भर्तृस्वामिनः bhartṛsvāminaḥ
भर्तृस्वामिभ्याम् bhartṛsvāmibhyām
भर्तृस्वामिभ्यः bhartṛsvāmibhyaḥ
Genitive भर्तृस्वामिनः bhartṛsvāminaḥ
भर्तृस्वामिनोः bhartṛsvāminoḥ
भर्तृस्वामिनाम् bhartṛsvāminām
Locative भर्तृस्वामिनि bhartṛsvāmini
भर्तृस्वामिनोः bhartṛsvāminoḥ
भर्तृस्वामिषु bhartṛsvāmiṣu