| Singular | Dual | Plural |
Nominativo |
भर्तृस्वामी
bhartṛsvāmī
|
भर्तृस्वामिनौ
bhartṛsvāminau
|
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
Vocativo |
भर्तृस्वामिन्
bhartṛsvāmin
|
भर्तृस्वामिनौ
bhartṛsvāminau
|
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
Acusativo |
भर्तृस्वामिनम्
bhartṛsvāminam
|
भर्तृस्वामिनौ
bhartṛsvāminau
|
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
Instrumental |
भर्तृस्वामिना
bhartṛsvāminā
|
भर्तृस्वामिभ्याम्
bhartṛsvāmibhyām
|
भर्तृस्वामिभिः
bhartṛsvāmibhiḥ
|
Dativo |
भर्तृस्वामिने
bhartṛsvāmine
|
भर्तृस्वामिभ्याम्
bhartṛsvāmibhyām
|
भर्तृस्वामिभ्यः
bhartṛsvāmibhyaḥ
|
Ablativo |
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
भर्तृस्वामिभ्याम्
bhartṛsvāmibhyām
|
भर्तृस्वामिभ्यः
bhartṛsvāmibhyaḥ
|
Genitivo |
भर्तृस्वामिनः
bhartṛsvāminaḥ
|
भर्तृस्वामिनोः
bhartṛsvāminoḥ
|
भर्तृस्वामिनाम्
bhartṛsvāminām
|
Locativo |
भर्तृस्वामिनि
bhartṛsvāmini
|
भर्तृस्वामिनोः
bhartṛsvāminoḥ
|
भर्तृस्वामिषु
bhartṛsvāmiṣu
|