Herramientas de sánscrito

Declinación del sánscrito


Declinación de भर्तृस्वामिन् bhartṛsvāmin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भर्तृस्वामी bhartṛsvāmī
भर्तृस्वामिनौ bhartṛsvāminau
भर्तृस्वामिनः bhartṛsvāminaḥ
Vocativo भर्तृस्वामिन् bhartṛsvāmin
भर्तृस्वामिनौ bhartṛsvāminau
भर्तृस्वामिनः bhartṛsvāminaḥ
Acusativo भर्तृस्वामिनम् bhartṛsvāminam
भर्तृस्वामिनौ bhartṛsvāminau
भर्तृस्वामिनः bhartṛsvāminaḥ
Instrumental भर्तृस्वामिना bhartṛsvāminā
भर्तृस्वामिभ्याम् bhartṛsvāmibhyām
भर्तृस्वामिभिः bhartṛsvāmibhiḥ
Dativo भर्तृस्वामिने bhartṛsvāmine
भर्तृस्वामिभ्याम् bhartṛsvāmibhyām
भर्तृस्वामिभ्यः bhartṛsvāmibhyaḥ
Ablativo भर्तृस्वामिनः bhartṛsvāminaḥ
भर्तृस्वामिभ्याम् bhartṛsvāmibhyām
भर्तृस्वामिभ्यः bhartṛsvāmibhyaḥ
Genitivo भर्तृस्वामिनः bhartṛsvāminaḥ
भर्तृस्वामिनोः bhartṛsvāminoḥ
भर्तृस्वामिनाम् bhartṛsvāminām
Locativo भर्तृस्वामिनि bhartṛsvāmini
भर्तृस्वामिनोः bhartṛsvāminoḥ
भर्तृस्वामिषु bhartṛsvāmiṣu