| Singular | Dual | Plural |
Nominative |
भर्तृहार्यधना
bhartṛhāryadhanā
|
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Vocative |
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Accusative |
भर्तृहार्यधनाम्
bhartṛhāryadhanām
|
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Instrumental |
भर्तृहार्यधनया
bhartṛhāryadhanayā
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनाभिः
bhartṛhāryadhanābhiḥ
|
Dative |
भर्तृहार्यधनायै
bhartṛhāryadhanāyai
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनाभ्यः
bhartṛhāryadhanābhyaḥ
|
Ablative |
भर्तृहार्यधनायाः
bhartṛhāryadhanāyāḥ
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनाभ्यः
bhartṛhāryadhanābhyaḥ
|
Genitive |
भर्तृहार्यधनायाः
bhartṛhāryadhanāyāḥ
|
भर्तृहार्यधनयोः
bhartṛhāryadhanayoḥ
|
भर्तृहार्यधनानाम्
bhartṛhāryadhanānām
|
Locative |
भर्तृहार्यधनायाम्
bhartṛhāryadhanāyām
|
भर्तृहार्यधनयोः
bhartṛhāryadhanayoḥ
|
भर्तृहार्यधनासु
bhartṛhāryadhanāsu
|