Sanskrit tools

Sanskrit declension


Declension of भर्तृहार्यधना bhartṛhāryadhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृहार्यधना bhartṛhāryadhanā
भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनाः bhartṛhāryadhanāḥ
Vocative भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनाः bhartṛhāryadhanāḥ
Accusative भर्तृहार्यधनाम् bhartṛhāryadhanām
भर्तृहार्यधने bhartṛhāryadhane
भर्तृहार्यधनाः bhartṛhāryadhanāḥ
Instrumental भर्तृहार्यधनया bhartṛhāryadhanayā
भर्तृहार्यधनाभ्याम् bhartṛhāryadhanābhyām
भर्तृहार्यधनाभिः bhartṛhāryadhanābhiḥ
Dative भर्तृहार्यधनायै bhartṛhāryadhanāyai
भर्तृहार्यधनाभ्याम् bhartṛhāryadhanābhyām
भर्तृहार्यधनाभ्यः bhartṛhāryadhanābhyaḥ
Ablative भर्तृहार्यधनायाः bhartṛhāryadhanāyāḥ
भर्तृहार्यधनाभ्याम् bhartṛhāryadhanābhyām
भर्तृहार्यधनाभ्यः bhartṛhāryadhanābhyaḥ
Genitive भर्तृहार्यधनायाः bhartṛhāryadhanāyāḥ
भर्तृहार्यधनयोः bhartṛhāryadhanayoḥ
भर्तृहार्यधनानाम् bhartṛhāryadhanānām
Locative भर्तृहार्यधनायाम् bhartṛhāryadhanāyām
भर्तृहार्यधनयोः bhartṛhāryadhanayoḥ
भर्तृहार्यधनासु bhartṛhāryadhanāsu