| Singular | Dual | Plural |
Nominativo |
भर्तृहार्यधना
bhartṛhāryadhanā
|
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Vocativo |
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Acusativo |
भर्तृहार्यधनाम्
bhartṛhāryadhanām
|
भर्तृहार्यधने
bhartṛhāryadhane
|
भर्तृहार्यधनाः
bhartṛhāryadhanāḥ
|
Instrumental |
भर्तृहार्यधनया
bhartṛhāryadhanayā
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनाभिः
bhartṛhāryadhanābhiḥ
|
Dativo |
भर्तृहार्यधनायै
bhartṛhāryadhanāyai
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनाभ्यः
bhartṛhāryadhanābhyaḥ
|
Ablativo |
भर्तृहार्यधनायाः
bhartṛhāryadhanāyāḥ
|
भर्तृहार्यधनाभ्याम्
bhartṛhāryadhanābhyām
|
भर्तृहार्यधनाभ्यः
bhartṛhāryadhanābhyaḥ
|
Genitivo |
भर्तृहार्यधनायाः
bhartṛhāryadhanāyāḥ
|
भर्तृहार्यधनयोः
bhartṛhāryadhanayoḥ
|
भर्तृहार्यधनानाम्
bhartṛhāryadhanānām
|
Locativo |
भर्तृहार्यधनायाम्
bhartṛhāryadhanāyām
|
भर्तृहार्यधनयोः
bhartṛhāryadhanayoḥ
|
भर्तृहार्यधनासु
bhartṛhāryadhanāsu
|