| Singular | Dual | Plural |
Nominative |
भर्तृहेमः
bhartṛhemaḥ
|
भर्तृहेमौ
bhartṛhemau
|
भर्तृहेमाः
bhartṛhemāḥ
|
Vocative |
भर्तृहेम
bhartṛhema
|
भर्तृहेमौ
bhartṛhemau
|
भर्तृहेमाः
bhartṛhemāḥ
|
Accusative |
भर्तृहेमम्
bhartṛhemam
|
भर्तृहेमौ
bhartṛhemau
|
भर्तृहेमान्
bhartṛhemān
|
Instrumental |
भर्तृहेमेण
bhartṛhemeṇa
|
भर्तृहेमाभ्याम्
bhartṛhemābhyām
|
भर्तृहेमैः
bhartṛhemaiḥ
|
Dative |
भर्तृहेमाय
bhartṛhemāya
|
भर्तृहेमाभ्याम्
bhartṛhemābhyām
|
भर्तृहेमेभ्यः
bhartṛhemebhyaḥ
|
Ablative |
भर्तृहेमात्
bhartṛhemāt
|
भर्तृहेमाभ्याम्
bhartṛhemābhyām
|
भर्तृहेमेभ्यः
bhartṛhemebhyaḥ
|
Genitive |
भर्तृहेमस्य
bhartṛhemasya
|
भर्तृहेमयोः
bhartṛhemayoḥ
|
भर्तृहेमाणाम्
bhartṛhemāṇām
|
Locative |
भर्तृहेमे
bhartṛheme
|
भर्तृहेमयोः
bhartṛhemayoḥ
|
भर्तृहेमेषु
bhartṛhemeṣu
|