Sanskrit tools

Sanskrit declension


Declension of भर्तृहेम bhartṛhema, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्तृहेमः bhartṛhemaḥ
भर्तृहेमौ bhartṛhemau
भर्तृहेमाः bhartṛhemāḥ
Vocative भर्तृहेम bhartṛhema
भर्तृहेमौ bhartṛhemau
भर्तृहेमाः bhartṛhemāḥ
Accusative भर्तृहेमम् bhartṛhemam
भर्तृहेमौ bhartṛhemau
भर्तृहेमान् bhartṛhemān
Instrumental भर्तृहेमेण bhartṛhemeṇa
भर्तृहेमाभ्याम् bhartṛhemābhyām
भर्तृहेमैः bhartṛhemaiḥ
Dative भर्तृहेमाय bhartṛhemāya
भर्तृहेमाभ्याम् bhartṛhemābhyām
भर्तृहेमेभ्यः bhartṛhemebhyaḥ
Ablative भर्तृहेमात् bhartṛhemāt
भर्तृहेमाभ्याम् bhartṛhemābhyām
भर्तृहेमेभ्यः bhartṛhemebhyaḥ
Genitive भर्तृहेमस्य bhartṛhemasya
भर्तृहेमयोः bhartṛhemayoḥ
भर्तृहेमाणाम् bhartṛhemāṇām
Locative भर्तृहेमे bhartṛheme
भर्तृहेमयोः bhartṛhemayoḥ
भर्तृहेमेषु bhartṛhemeṣu