| Singular | Dual | Plural |
Nominativo |
भर्तृहेमः
bhartṛhemaḥ
|
भर्तृहेमौ
bhartṛhemau
|
भर्तृहेमाः
bhartṛhemāḥ
|
Vocativo |
भर्तृहेम
bhartṛhema
|
भर्तृहेमौ
bhartṛhemau
|
भर्तृहेमाः
bhartṛhemāḥ
|
Acusativo |
भर्तृहेमम्
bhartṛhemam
|
भर्तृहेमौ
bhartṛhemau
|
भर्तृहेमान्
bhartṛhemān
|
Instrumental |
भर्तृहेमेण
bhartṛhemeṇa
|
भर्तृहेमाभ्याम्
bhartṛhemābhyām
|
भर्तृहेमैः
bhartṛhemaiḥ
|
Dativo |
भर्तृहेमाय
bhartṛhemāya
|
भर्तृहेमाभ्याम्
bhartṛhemābhyām
|
भर्तृहेमेभ्यः
bhartṛhemebhyaḥ
|
Ablativo |
भर्तृहेमात्
bhartṛhemāt
|
भर्तृहेमाभ्याम्
bhartṛhemābhyām
|
भर्तृहेमेभ्यः
bhartṛhemebhyaḥ
|
Genitivo |
भर्तृहेमस्य
bhartṛhemasya
|
भर्तृहेमयोः
bhartṛhemayoḥ
|
भर्तृहेमाणाम्
bhartṛhemāṇām
|
Locativo |
भर्तृहेमे
bhartṛheme
|
भर्तृहेमयोः
bhartṛhemayoḥ
|
भर्तृहेमेषु
bhartṛhemeṣu
|