Sanskrit tools

Sanskrit declension


Declension of भर्त्रीश्वर bhartrīśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्त्रीश्वरः bhartrīśvaraḥ
भर्त्रीश्वरौ bhartrīśvarau
भर्त्रीश्वराः bhartrīśvarāḥ
Vocative भर्त्रीश्वर bhartrīśvara
भर्त्रीश्वरौ bhartrīśvarau
भर्त्रीश्वराः bhartrīśvarāḥ
Accusative भर्त्रीश्वरम् bhartrīśvaram
भर्त्रीश्वरौ bhartrīśvarau
भर्त्रीश्वरान् bhartrīśvarān
Instrumental भर्त्रीश्वरेण bhartrīśvareṇa
भर्त्रीश्वराभ्याम् bhartrīśvarābhyām
भर्त्रीश्वरैः bhartrīśvaraiḥ
Dative भर्त्रीश्वराय bhartrīśvarāya
भर्त्रीश्वराभ्याम् bhartrīśvarābhyām
भर्त्रीश्वरेभ्यः bhartrīśvarebhyaḥ
Ablative भर्त्रीश्वरात् bhartrīśvarāt
भर्त्रीश्वराभ्याम् bhartrīśvarābhyām
भर्त्रीश्वरेभ्यः bhartrīśvarebhyaḥ
Genitive भर्त्रीश्वरस्य bhartrīśvarasya
भर्त्रीश्वरयोः bhartrīśvarayoḥ
भर्त्रीश्वराणाम् bhartrīśvarāṇām
Locative भर्त्रीश्वरे bhartrīśvare
भर्त्रीश्वरयोः bhartrīśvarayoḥ
भर्त्रीश्वरेषु bhartrīśvareṣu