| Singular | Dual | Plural |
Nominativo |
भर्त्रीश्वरः
bhartrīśvaraḥ
|
भर्त्रीश्वरौ
bhartrīśvarau
|
भर्त्रीश्वराः
bhartrīśvarāḥ
|
Vocativo |
भर्त्रीश्वर
bhartrīśvara
|
भर्त्रीश्वरौ
bhartrīśvarau
|
भर्त्रीश्वराः
bhartrīśvarāḥ
|
Acusativo |
भर्त्रीश्वरम्
bhartrīśvaram
|
भर्त्रीश्वरौ
bhartrīśvarau
|
भर्त्रीश्वरान्
bhartrīśvarān
|
Instrumental |
भर्त्रीश्वरेण
bhartrīśvareṇa
|
भर्त्रीश्वराभ्याम्
bhartrīśvarābhyām
|
भर्त्रीश्वरैः
bhartrīśvaraiḥ
|
Dativo |
भर्त्रीश्वराय
bhartrīśvarāya
|
भर्त्रीश्वराभ्याम्
bhartrīśvarābhyām
|
भर्त्रीश्वरेभ्यः
bhartrīśvarebhyaḥ
|
Ablativo |
भर्त्रीश्वरात्
bhartrīśvarāt
|
भर्त्रीश्वराभ्याम्
bhartrīśvarābhyām
|
भर्त्रीश्वरेभ्यः
bhartrīśvarebhyaḥ
|
Genitivo |
भर्त्रीश्वरस्य
bhartrīśvarasya
|
भर्त्रीश्वरयोः
bhartrīśvarayoḥ
|
भर्त्रीश्वराणाम्
bhartrīśvarāṇām
|
Locativo |
भर्त्रीश्वरे
bhartrīśvare
|
भर्त्रीश्वरयोः
bhartrīśvarayoḥ
|
भर्त्रीश्वरेषु
bhartrīśvareṣu
|