Sanskrit tools

Sanskrit declension


Declension of भर्वर bharvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्वरः bharvaraḥ
भर्वरौ bharvarau
भर्वराः bharvarāḥ
Vocative भर्वर bharvara
भर्वरौ bharvarau
भर्वराः bharvarāḥ
Accusative भर्वरम् bharvaram
भर्वरौ bharvarau
भर्वरान् bharvarān
Instrumental भर्वरेण bharvareṇa
भर्वराभ्याम् bharvarābhyām
भर्वरैः bharvaraiḥ
Dative भर्वराय bharvarāya
भर्वराभ्याम् bharvarābhyām
भर्वरेभ्यः bharvarebhyaḥ
Ablative भर्वरात् bharvarāt
भर्वराभ्याम् bharvarābhyām
भर्वरेभ्यः bharvarebhyaḥ
Genitive भर्वरस्य bharvarasya
भर्वरयोः bharvarayoḥ
भर्वराणाम् bharvarāṇām
Locative भर्वरे bharvare
भर्वरयोः bharvarayoḥ
भर्वरेषु bharvareṣu