Singular | Dual | Plural | |
Nominativo |
भर्वरः
bharvaraḥ |
भर्वरौ
bharvarau |
भर्वराः
bharvarāḥ |
Vocativo |
भर्वर
bharvara |
भर्वरौ
bharvarau |
भर्वराः
bharvarāḥ |
Acusativo |
भर्वरम्
bharvaram |
भर्वरौ
bharvarau |
भर्वरान्
bharvarān |
Instrumental |
भर्वरेण
bharvareṇa |
भर्वराभ्याम्
bharvarābhyām |
भर्वरैः
bharvaraiḥ |
Dativo |
भर्वराय
bharvarāya |
भर्वराभ्याम्
bharvarābhyām |
भर्वरेभ्यः
bharvarebhyaḥ |
Ablativo |
भर्वरात्
bharvarāt |
भर्वराभ्याम्
bharvarābhyām |
भर्वरेभ्यः
bharvarebhyaḥ |
Genitivo |
भर्वरस्य
bharvarasya |
भर्वरयोः
bharvarayoḥ |
भर्वराणाम्
bharvarāṇām |
Locativo |
भर्वरे
bharvare |
भर्वरयोः
bharvarayoḥ |
भर्वरेषु
bharvareṣu |