| Singular | Dual | Plural |
Nominative |
भरुकच्छनिवासी
bharukacchanivāsī
|
भरुकच्छनिवासिनौ
bharukacchanivāsinau
|
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
Vocative |
भरुकच्छनिवासिन्
bharukacchanivāsin
|
भरुकच्छनिवासिनौ
bharukacchanivāsinau
|
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
Accusative |
भरुकच्छनिवासिनम्
bharukacchanivāsinam
|
भरुकच्छनिवासिनौ
bharukacchanivāsinau
|
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
Instrumental |
भरुकच्छनिवासिना
bharukacchanivāsinā
|
भरुकच्छनिवासिभ्याम्
bharukacchanivāsibhyām
|
भरुकच्छनिवासिभिः
bharukacchanivāsibhiḥ
|
Dative |
भरुकच्छनिवासिने
bharukacchanivāsine
|
भरुकच्छनिवासिभ्याम्
bharukacchanivāsibhyām
|
भरुकच्छनिवासिभ्यः
bharukacchanivāsibhyaḥ
|
Ablative |
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
भरुकच्छनिवासिभ्याम्
bharukacchanivāsibhyām
|
भरुकच्छनिवासिभ्यः
bharukacchanivāsibhyaḥ
|
Genitive |
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
भरुकच्छनिवासिनोः
bharukacchanivāsinoḥ
|
भरुकच्छनिवासिनाम्
bharukacchanivāsinām
|
Locative |
भरुकच्छनिवासिनि
bharukacchanivāsini
|
भरुकच्छनिवासिनोः
bharukacchanivāsinoḥ
|
भरुकच्छनिवासिषु
bharukacchanivāsiṣu
|