| Singular | Dual | Plural |
Nominativo |
भरुकच्छनिवासी
bharukacchanivāsī
|
भरुकच्छनिवासिनौ
bharukacchanivāsinau
|
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
Vocativo |
भरुकच्छनिवासिन्
bharukacchanivāsin
|
भरुकच्छनिवासिनौ
bharukacchanivāsinau
|
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
Acusativo |
भरुकच्छनिवासिनम्
bharukacchanivāsinam
|
भरुकच्छनिवासिनौ
bharukacchanivāsinau
|
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
Instrumental |
भरुकच्छनिवासिना
bharukacchanivāsinā
|
भरुकच्छनिवासिभ्याम्
bharukacchanivāsibhyām
|
भरुकच्छनिवासिभिः
bharukacchanivāsibhiḥ
|
Dativo |
भरुकच्छनिवासिने
bharukacchanivāsine
|
भरुकच्छनिवासिभ्याम्
bharukacchanivāsibhyām
|
भरुकच्छनिवासिभ्यः
bharukacchanivāsibhyaḥ
|
Ablativo |
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
भरुकच्छनिवासिभ्याम्
bharukacchanivāsibhyām
|
भरुकच्छनिवासिभ्यः
bharukacchanivāsibhyaḥ
|
Genitivo |
भरुकच्छनिवासिनः
bharukacchanivāsinaḥ
|
भरुकच्छनिवासिनोः
bharukacchanivāsinoḥ
|
भरुकच्छनिवासिनाम्
bharukacchanivāsinām
|
Locativo |
भरुकच्छनिवासिनि
bharukacchanivāsini
|
भरुकच्छनिवासिनोः
bharukacchanivāsinoḥ
|
भरुकच्छनिवासिषु
bharukacchanivāsiṣu
|