Sanskrit tools

Sanskrit declension


Declension of भरूजा bharūjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरूजा bharūjā
भरूजे bharūje
भरूजाः bharūjāḥ
Vocative भरूजे bharūje
भरूजे bharūje
भरूजाः bharūjāḥ
Accusative भरूजाम् bharūjām
भरूजे bharūje
भरूजाः bharūjāḥ
Instrumental भरूजया bharūjayā
भरूजाभ्याम् bharūjābhyām
भरूजाभिः bharūjābhiḥ
Dative भरूजायै bharūjāyai
भरूजाभ्याम् bharūjābhyām
भरूजाभ्यः bharūjābhyaḥ
Ablative भरूजायाः bharūjāyāḥ
भरूजाभ्याम् bharūjābhyām
भरूजाभ्यः bharūjābhyaḥ
Genitive भरूजायाः bharūjāyāḥ
भरूजयोः bharūjayoḥ
भरूजानाम् bharūjānām
Locative भरूजायाम् bharūjāyām
भरूजयोः bharūjayoḥ
भरूजासु bharūjāsu