Singular | Dual | Plural | |
Nominativo |
भरूजा
bharūjā |
भरूजे
bharūje |
भरूजाः
bharūjāḥ |
Vocativo |
भरूजे
bharūje |
भरूजे
bharūje |
भरूजाः
bharūjāḥ |
Acusativo |
भरूजाम्
bharūjām |
भरूजे
bharūje |
भरूजाः
bharūjāḥ |
Instrumental |
भरूजया
bharūjayā |
भरूजाभ्याम्
bharūjābhyām |
भरूजाभिः
bharūjābhiḥ |
Dativo |
भरूजायै
bharūjāyai |
भरूजाभ्याम्
bharūjābhyām |
भरूजाभ्यः
bharūjābhyaḥ |
Ablativo |
भरूजायाः
bharūjāyāḥ |
भरूजाभ्याम्
bharūjābhyām |
भरूजाभ्यः
bharūjābhyaḥ |
Genitivo |
भरूजायाः
bharūjāyāḥ |
भरूजयोः
bharūjayoḥ |
भरूजानाम्
bharūjānām |
Locativo |
भरूजायाम्
bharūjāyām |
भरूजयोः
bharūjayoḥ |
भरूजासु
bharūjāsu |