Singular | Dual | Plural | |
Nominative |
भरूटकम्
bharūṭakam |
भरूटके
bharūṭake |
भरूटकानि
bharūṭakāni |
Vocative |
भरूटक
bharūṭaka |
भरूटके
bharūṭake |
भरूटकानि
bharūṭakāni |
Accusative |
भरूटकम्
bharūṭakam |
भरूटके
bharūṭake |
भरूटकानि
bharūṭakāni |
Instrumental |
भरूटकेन
bharūṭakena |
भरूटकाभ्याम्
bharūṭakābhyām |
भरूटकैः
bharūṭakaiḥ |
Dative |
भरूटकाय
bharūṭakāya |
भरूटकाभ्याम्
bharūṭakābhyām |
भरूटकेभ्यः
bharūṭakebhyaḥ |
Ablative |
भरूटकात्
bharūṭakāt |
भरूटकाभ्याम्
bharūṭakābhyām |
भरूटकेभ्यः
bharūṭakebhyaḥ |
Genitive |
भरूटकस्य
bharūṭakasya |
भरूटकयोः
bharūṭakayoḥ |
भरूटकानाम्
bharūṭakānām |
Locative |
भरूटके
bharūṭake |
भरूटकयोः
bharūṭakayoḥ |
भरूटकेषु
bharūṭakeṣu |