Singular | Dual | Plural | |
Nominativo |
भरूटकम्
bharūṭakam |
भरूटके
bharūṭake |
भरूटकानि
bharūṭakāni |
Vocativo |
भरूटक
bharūṭaka |
भरूटके
bharūṭake |
भरूटकानि
bharūṭakāni |
Acusativo |
भरूटकम्
bharūṭakam |
भरूटके
bharūṭake |
भरूटकानि
bharūṭakāni |
Instrumental |
भरूटकेन
bharūṭakena |
भरूटकाभ्याम्
bharūṭakābhyām |
भरूटकैः
bharūṭakaiḥ |
Dativo |
भरूटकाय
bharūṭakāya |
भरूटकाभ्याम्
bharūṭakābhyām |
भरूटकेभ्यः
bharūṭakebhyaḥ |
Ablativo |
भरूटकात्
bharūṭakāt |
भरूटकाभ्याम्
bharūṭakābhyām |
भरूटकेभ्यः
bharūṭakebhyaḥ |
Genitivo |
भरूटकस्य
bharūṭakasya |
भरूटकयोः
bharūṭakayoḥ |
भरूटकानाम्
bharūṭakānām |
Locativo |
भरूटके
bharūṭake |
भरूटकयोः
bharūṭakayoḥ |
भरूटकेषु
bharūṭakeṣu |