Sanskrit tools

Sanskrit declension


Declension of भर्गाङ्घ्रिभूषण bhargāṅghribhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्गाङ्घ्रिभूषणम् bhargāṅghribhūṣaṇam
भर्गाङ्घ्रिभूषणे bhargāṅghribhūṣaṇe
भर्गाङ्घ्रिभूषणानि bhargāṅghribhūṣaṇāni
Vocative भर्गाङ्घ्रिभूषण bhargāṅghribhūṣaṇa
भर्गाङ्घ्रिभूषणे bhargāṅghribhūṣaṇe
भर्गाङ्घ्रिभूषणानि bhargāṅghribhūṣaṇāni
Accusative भर्गाङ्घ्रिभूषणम् bhargāṅghribhūṣaṇam
भर्गाङ्घ्रिभूषणे bhargāṅghribhūṣaṇe
भर्गाङ्घ्रिभूषणानि bhargāṅghribhūṣaṇāni
Instrumental भर्गाङ्घ्रिभूषणेन bhargāṅghribhūṣaṇena
भर्गाङ्घ्रिभूषणाभ्याम् bhargāṅghribhūṣaṇābhyām
भर्गाङ्घ्रिभूषणैः bhargāṅghribhūṣaṇaiḥ
Dative भर्गाङ्घ्रिभूषणाय bhargāṅghribhūṣaṇāya
भर्गाङ्घ्रिभूषणाभ्याम् bhargāṅghribhūṣaṇābhyām
भर्गाङ्घ्रिभूषणेभ्यः bhargāṅghribhūṣaṇebhyaḥ
Ablative भर्गाङ्घ्रिभूषणात् bhargāṅghribhūṣaṇāt
भर्गाङ्घ्रिभूषणाभ्याम् bhargāṅghribhūṣaṇābhyām
भर्गाङ्घ्रिभूषणेभ्यः bhargāṅghribhūṣaṇebhyaḥ
Genitive भर्गाङ्घ्रिभूषणस्य bhargāṅghribhūṣaṇasya
भर्गाङ्घ्रिभूषणयोः bhargāṅghribhūṣaṇayoḥ
भर्गाङ्घ्रिभूषणानाम् bhargāṅghribhūṣaṇānām
Locative भर्गाङ्घ्रिभूषणे bhargāṅghribhūṣaṇe
भर्गाङ्घ्रिभूषणयोः bhargāṅghribhūṣaṇayoḥ
भर्गाङ्घ्रिभूषणेषु bhargāṅghribhūṣaṇeṣu