| Singular | Dual | Plural |
Nominative |
भर्गाङ्घ्रिभूषणम्
bhargāṅghribhūṣaṇam
|
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणानि
bhargāṅghribhūṣaṇāni
|
Vocative |
भर्गाङ्घ्रिभूषण
bhargāṅghribhūṣaṇa
|
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणानि
bhargāṅghribhūṣaṇāni
|
Accusative |
भर्गाङ्घ्रिभूषणम्
bhargāṅghribhūṣaṇam
|
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणानि
bhargāṅghribhūṣaṇāni
|
Instrumental |
भर्गाङ्घ्रिभूषणेन
bhargāṅghribhūṣaṇena
|
भर्गाङ्घ्रिभूषणाभ्याम्
bhargāṅghribhūṣaṇābhyām
|
भर्गाङ्घ्रिभूषणैः
bhargāṅghribhūṣaṇaiḥ
|
Dative |
भर्गाङ्घ्रिभूषणाय
bhargāṅghribhūṣaṇāya
|
भर्गाङ्घ्रिभूषणाभ्याम्
bhargāṅghribhūṣaṇābhyām
|
भर्गाङ्घ्रिभूषणेभ्यः
bhargāṅghribhūṣaṇebhyaḥ
|
Ablative |
भर्गाङ्घ्रिभूषणात्
bhargāṅghribhūṣaṇāt
|
भर्गाङ्घ्रिभूषणाभ्याम्
bhargāṅghribhūṣaṇābhyām
|
भर्गाङ्घ्रिभूषणेभ्यः
bhargāṅghribhūṣaṇebhyaḥ
|
Genitive |
भर्गाङ्घ्रिभूषणस्य
bhargāṅghribhūṣaṇasya
|
भर्गाङ्घ्रिभूषणयोः
bhargāṅghribhūṣaṇayoḥ
|
भर्गाङ्घ्रिभूषणानाम्
bhargāṅghribhūṣaṇānām
|
Locative |
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणयोः
bhargāṅghribhūṣaṇayoḥ
|
भर्गाङ्घ्रिभूषणेषु
bhargāṅghribhūṣaṇeṣu
|