| Singular | Dual | Plural |
Nominativo |
भर्गाङ्घ्रिभूषणम्
bhargāṅghribhūṣaṇam
|
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणानि
bhargāṅghribhūṣaṇāni
|
Vocativo |
भर्गाङ्घ्रिभूषण
bhargāṅghribhūṣaṇa
|
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणानि
bhargāṅghribhūṣaṇāni
|
Acusativo |
भर्गाङ्घ्रिभूषणम्
bhargāṅghribhūṣaṇam
|
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणानि
bhargāṅghribhūṣaṇāni
|
Instrumental |
भर्गाङ्घ्रिभूषणेन
bhargāṅghribhūṣaṇena
|
भर्गाङ्घ्रिभूषणाभ्याम्
bhargāṅghribhūṣaṇābhyām
|
भर्गाङ्घ्रिभूषणैः
bhargāṅghribhūṣaṇaiḥ
|
Dativo |
भर्गाङ्घ्रिभूषणाय
bhargāṅghribhūṣaṇāya
|
भर्गाङ्घ्रिभूषणाभ्याम्
bhargāṅghribhūṣaṇābhyām
|
भर्गाङ्घ्रिभूषणेभ्यः
bhargāṅghribhūṣaṇebhyaḥ
|
Ablativo |
भर्गाङ्घ्रिभूषणात्
bhargāṅghribhūṣaṇāt
|
भर्गाङ्घ्रिभूषणाभ्याम्
bhargāṅghribhūṣaṇābhyām
|
भर्गाङ्घ्रिभूषणेभ्यः
bhargāṅghribhūṣaṇebhyaḥ
|
Genitivo |
भर्गाङ्घ्रिभूषणस्य
bhargāṅghribhūṣaṇasya
|
भर्गाङ्घ्रिभूषणयोः
bhargāṅghribhūṣaṇayoḥ
|
भर्गाङ्घ्रिभूषणानाम्
bhargāṅghribhūṣaṇānām
|
Locativo |
भर्गाङ्घ्रिभूषणे
bhargāṅghribhūṣaṇe
|
भर्गाङ्घ्रिभूषणयोः
bhargāṅghribhūṣaṇayoḥ
|
भर्गाङ्घ्रिभूषणेषु
bhargāṅghribhūṣaṇeṣu
|