| Singular | Dual | Plural |
Nominative |
भर्गोपनिषत्
bhargopaniṣat
|
भर्गोपनिषदौ
bhargopaniṣadau
|
भर्गोपनिषदः
bhargopaniṣadaḥ
|
Vocative |
भर्गोपनिषत्
bhargopaniṣat
|
भर्गोपनिषदौ
bhargopaniṣadau
|
भर्गोपनिषदः
bhargopaniṣadaḥ
|
Accusative |
भर्गोपनिषदम्
bhargopaniṣadam
|
भर्गोपनिषदौ
bhargopaniṣadau
|
भर्गोपनिषदः
bhargopaniṣadaḥ
|
Instrumental |
भर्गोपनिषदा
bhargopaniṣadā
|
भर्गोपनिषद्भ्याम्
bhargopaniṣadbhyām
|
भर्गोपनिषद्भिः
bhargopaniṣadbhiḥ
|
Dative |
भर्गोपनिषदे
bhargopaniṣade
|
भर्गोपनिषद्भ्याम्
bhargopaniṣadbhyām
|
भर्गोपनिषद्भ्यः
bhargopaniṣadbhyaḥ
|
Ablative |
भर्गोपनिषदः
bhargopaniṣadaḥ
|
भर्गोपनिषद्भ्याम्
bhargopaniṣadbhyām
|
भर्गोपनिषद्भ्यः
bhargopaniṣadbhyaḥ
|
Genitive |
भर्गोपनिषदः
bhargopaniṣadaḥ
|
भर्गोपनिषदोः
bhargopaniṣadoḥ
|
भर्गोपनिषदाम्
bhargopaniṣadām
|
Locative |
भर्गोपनिषदि
bhargopaniṣadi
|
भर्गोपनिषदोः
bhargopaniṣadoḥ
|
भर्गोपनिषत्सु
bhargopaniṣatsu
|