Sanskrit tools

Sanskrit declension


Declension of भर्गोपनिषद् bhargopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative भर्गोपनिषत् bhargopaniṣat
भर्गोपनिषदौ bhargopaniṣadau
भर्गोपनिषदः bhargopaniṣadaḥ
Vocative भर्गोपनिषत् bhargopaniṣat
भर्गोपनिषदौ bhargopaniṣadau
भर्गोपनिषदः bhargopaniṣadaḥ
Accusative भर्गोपनिषदम् bhargopaniṣadam
भर्गोपनिषदौ bhargopaniṣadau
भर्गोपनिषदः bhargopaniṣadaḥ
Instrumental भर्गोपनिषदा bhargopaniṣadā
भर्गोपनिषद्भ्याम् bhargopaniṣadbhyām
भर्गोपनिषद्भिः bhargopaniṣadbhiḥ
Dative भर्गोपनिषदे bhargopaniṣade
भर्गोपनिषद्भ्याम् bhargopaniṣadbhyām
भर्गोपनिषद्भ्यः bhargopaniṣadbhyaḥ
Ablative भर्गोपनिषदः bhargopaniṣadaḥ
भर्गोपनिषद्भ्याम् bhargopaniṣadbhyām
भर्गोपनिषद्भ्यः bhargopaniṣadbhyaḥ
Genitive भर्गोपनिषदः bhargopaniṣadaḥ
भर्गोपनिषदोः bhargopaniṣadoḥ
भर्गोपनिषदाम् bhargopaniṣadām
Locative भर्गोपनिषदि bhargopaniṣadi
भर्गोपनिषदोः bhargopaniṣadoḥ
भर्गोपनिषत्सु bhargopaniṣatsu