| Singular | Dual | Plural |
Nominativo |
भर्गोपनिषत्
bhargopaniṣat
|
भर्गोपनिषदौ
bhargopaniṣadau
|
भर्गोपनिषदः
bhargopaniṣadaḥ
|
Vocativo |
भर्गोपनिषत्
bhargopaniṣat
|
भर्गोपनिषदौ
bhargopaniṣadau
|
भर्गोपनिषदः
bhargopaniṣadaḥ
|
Acusativo |
भर्गोपनिषदम्
bhargopaniṣadam
|
भर्गोपनिषदौ
bhargopaniṣadau
|
भर्गोपनिषदः
bhargopaniṣadaḥ
|
Instrumental |
भर्गोपनिषदा
bhargopaniṣadā
|
भर्गोपनिषद्भ्याम्
bhargopaniṣadbhyām
|
भर्गोपनिषद्भिः
bhargopaniṣadbhiḥ
|
Dativo |
भर्गोपनिषदे
bhargopaniṣade
|
भर्गोपनिषद्भ्याम्
bhargopaniṣadbhyām
|
भर्गोपनिषद्भ्यः
bhargopaniṣadbhyaḥ
|
Ablativo |
भर्गोपनिषदः
bhargopaniṣadaḥ
|
भर्गोपनिषद्भ्याम्
bhargopaniṣadbhyām
|
भर्गोपनिषद्भ्यः
bhargopaniṣadbhyaḥ
|
Genitivo |
भर्गोपनिषदः
bhargopaniṣadaḥ
|
भर्गोपनिषदोः
bhargopaniṣadoḥ
|
भर्गोपनिषदाम्
bhargopaniṣadām
|
Locativo |
भर्गोपनिषदि
bhargopaniṣadi
|
भर्गोपनिषदोः
bhargopaniṣadoḥ
|
भर्गोपनिषत्सु
bhargopaniṣatsu
|