| Singular | Dual | Plural |
Nominative |
भर्गस्वती
bhargasvatī
|
भर्गस्वत्यौ
bhargasvatyau
|
भर्गस्वत्यः
bhargasvatyaḥ
|
Vocative |
भर्गस्वति
bhargasvati
|
भर्गस्वत्यौ
bhargasvatyau
|
भर्गस्वत्यः
bhargasvatyaḥ
|
Accusative |
भर्गस्वतीम्
bhargasvatīm
|
भर्गस्वत्यौ
bhargasvatyau
|
भर्गस्वतीः
bhargasvatīḥ
|
Instrumental |
भर्गस्वत्या
bhargasvatyā
|
भर्गस्वतीभ्याम्
bhargasvatībhyām
|
भर्गस्वतीभिः
bhargasvatībhiḥ
|
Dative |
भर्गस्वत्यै
bhargasvatyai
|
भर्गस्वतीभ्याम्
bhargasvatībhyām
|
भर्गस्वतीभ्यः
bhargasvatībhyaḥ
|
Ablative |
भर्गस्वत्याः
bhargasvatyāḥ
|
भर्गस्वतीभ्याम्
bhargasvatībhyām
|
भर्गस्वतीभ्यः
bhargasvatībhyaḥ
|
Genitive |
भर्गस्वत्याः
bhargasvatyāḥ
|
भर्गस्वत्योः
bhargasvatyoḥ
|
भर्गस्वतीनाम्
bhargasvatīnām
|
Locative |
भर्गस्वत्याम्
bhargasvatyām
|
भर्गस्वत्योः
bhargasvatyoḥ
|
भर्गस्वतीषु
bhargasvatīṣu
|