Sanskrit tools

Sanskrit declension


Declension of भर्गस्वती bhargasvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भर्गस्वती bhargasvatī
भर्गस्वत्यौ bhargasvatyau
भर्गस्वत्यः bhargasvatyaḥ
Vocative भर्गस्वति bhargasvati
भर्गस्वत्यौ bhargasvatyau
भर्गस्वत्यः bhargasvatyaḥ
Accusative भर्गस्वतीम् bhargasvatīm
भर्गस्वत्यौ bhargasvatyau
भर्गस्वतीः bhargasvatīḥ
Instrumental भर्गस्वत्या bhargasvatyā
भर्गस्वतीभ्याम् bhargasvatībhyām
भर्गस्वतीभिः bhargasvatībhiḥ
Dative भर्गस्वत्यै bhargasvatyai
भर्गस्वतीभ्याम् bhargasvatībhyām
भर्गस्वतीभ्यः bhargasvatībhyaḥ
Ablative भर्गस्वत्याः bhargasvatyāḥ
भर्गस्वतीभ्याम् bhargasvatībhyām
भर्गस्वतीभ्यः bhargasvatībhyaḥ
Genitive भर्गस्वत्याः bhargasvatyāḥ
भर्गस्वत्योः bhargasvatyoḥ
भर्गस्वतीनाम् bhargasvatīnām
Locative भर्गस्वत्याम् bhargasvatyām
भर्गस्वत्योः bhargasvatyoḥ
भर्गस्वतीषु bhargasvatīṣu