Sanskrit tools

Sanskrit declension


Declension of भर्गस्वत् bhargasvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative भर्गस्वत् bhargasvat
भर्गस्वती bhargasvatī
भर्गस्वन्ति bhargasvanti
Vocative भर्गस्वत् bhargasvat
भर्गस्वती bhargasvatī
भर्गस्वन्ति bhargasvanti
Accusative भर्गस्वत् bhargasvat
भर्गस्वती bhargasvatī
भर्गस्वन्ति bhargasvanti
Instrumental भर्गस्वता bhargasvatā
भर्गस्वद्भ्याम् bhargasvadbhyām
भर्गस्वद्भिः bhargasvadbhiḥ
Dative भर्गस्वते bhargasvate
भर्गस्वद्भ्याम् bhargasvadbhyām
भर्गस्वद्भ्यः bhargasvadbhyaḥ
Ablative भर्गस्वतः bhargasvataḥ
भर्गस्वद्भ्याम् bhargasvadbhyām
भर्गस्वद्भ्यः bhargasvadbhyaḥ
Genitive भर्गस्वतः bhargasvataḥ
भर्गस्वतोः bhargasvatoḥ
भर्गस्वताम् bhargasvatām
Locative भर्गस्वति bhargasvati
भर्गस्वतोः bhargasvatoḥ
भर्गस्वत्सु bhargasvatsu