| Singular | Dual | Plural |
Nominative |
भर्गस्वत्
bhargasvat
|
भर्गस्वती
bhargasvatī
|
भर्गस्वन्ति
bhargasvanti
|
Vocative |
भर्गस्वत्
bhargasvat
|
भर्गस्वती
bhargasvatī
|
भर्गस्वन्ति
bhargasvanti
|
Accusative |
भर्गस्वत्
bhargasvat
|
भर्गस्वती
bhargasvatī
|
भर्गस्वन्ति
bhargasvanti
|
Instrumental |
भर्गस्वता
bhargasvatā
|
भर्गस्वद्भ्याम्
bhargasvadbhyām
|
भर्गस्वद्भिः
bhargasvadbhiḥ
|
Dative |
भर्गस्वते
bhargasvate
|
भर्गस्वद्भ्याम्
bhargasvadbhyām
|
भर्गस्वद्भ्यः
bhargasvadbhyaḥ
|
Ablative |
भर्गस्वतः
bhargasvataḥ
|
भर्गस्वद्भ्याम्
bhargasvadbhyām
|
भर्गस्वद्भ्यः
bhargasvadbhyaḥ
|
Genitive |
भर्गस्वतः
bhargasvataḥ
|
भर्गस्वतोः
bhargasvatoḥ
|
भर्गस्वताम्
bhargasvatām
|
Locative |
भर्गस्वति
bhargasvati
|
भर्गस्वतोः
bhargasvatoḥ
|
भर्गस्वत्सु
bhargasvatsu
|