| Singular | Dual | Plural |
Nominativo |
भर्गस्वत्
bhargasvat
|
भर्गस्वती
bhargasvatī
|
भर्गस्वन्ति
bhargasvanti
|
Vocativo |
भर्गस्वत्
bhargasvat
|
भर्गस्वती
bhargasvatī
|
भर्गस्वन्ति
bhargasvanti
|
Acusativo |
भर्गस्वत्
bhargasvat
|
भर्गस्वती
bhargasvatī
|
भर्गस्वन्ति
bhargasvanti
|
Instrumental |
भर्गस्वता
bhargasvatā
|
भर्गस्वद्भ्याम्
bhargasvadbhyām
|
भर्गस्वद्भिः
bhargasvadbhiḥ
|
Dativo |
भर्गस्वते
bhargasvate
|
भर्गस्वद्भ्याम्
bhargasvadbhyām
|
भर्गस्वद्भ्यः
bhargasvadbhyaḥ
|
Ablativo |
भर्गस्वतः
bhargasvataḥ
|
भर्गस्वद्भ्याम्
bhargasvadbhyām
|
भर्गस्वद्भ्यः
bhargasvadbhyaḥ
|
Genitivo |
भर्गस्वतः
bhargasvataḥ
|
भर्गस्वतोः
bhargasvatoḥ
|
भर्गस्वताम्
bhargasvatām
|
Locativo |
भर्गस्वति
bhargasvati
|
भर्गस्वतोः
bhargasvatoḥ
|
भर्गस्वत्सु
bhargasvatsu
|