Sanskrit tools

Sanskrit declension


Declension of भर्त्सका bhartsakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भर्त्सका bhartsakā
भर्त्सके bhartsake
भर्त्सकाः bhartsakāḥ
Vocative भर्त्सके bhartsake
भर्त्सके bhartsake
भर्त्सकाः bhartsakāḥ
Accusative भर्त्सकाम् bhartsakām
भर्त्सके bhartsake
भर्त्सकाः bhartsakāḥ
Instrumental भर्त्सकया bhartsakayā
भर्त्सकाभ्याम् bhartsakābhyām
भर्त्सकाभिः bhartsakābhiḥ
Dative भर्त्सकायै bhartsakāyai
भर्त्सकाभ्याम् bhartsakābhyām
भर्त्सकाभ्यः bhartsakābhyaḥ
Ablative भर्त्सकायाः bhartsakāyāḥ
भर्त्सकाभ्याम् bhartsakābhyām
भर्त्सकाभ्यः bhartsakābhyaḥ
Genitive भर्त्सकायाः bhartsakāyāḥ
भर्त्सकयोः bhartsakayoḥ
भर्त्सकानाम् bhartsakānām
Locative भर्त्सकायाम् bhartsakāyām
भर्त्सकयोः bhartsakayoḥ
भर्त्सकासु bhartsakāsu