| Singular | Dual | Plural |
Nominativo |
भर्त्सका
bhartsakā
|
भर्त्सके
bhartsake
|
भर्त्सकाः
bhartsakāḥ
|
Vocativo |
भर्त्सके
bhartsake
|
भर्त्सके
bhartsake
|
भर्त्सकाः
bhartsakāḥ
|
Acusativo |
भर्त्सकाम्
bhartsakām
|
भर्त्सके
bhartsake
|
भर्त्सकाः
bhartsakāḥ
|
Instrumental |
भर्त्सकया
bhartsakayā
|
भर्त्सकाभ्याम्
bhartsakābhyām
|
भर्त्सकाभिः
bhartsakābhiḥ
|
Dativo |
भर्त्सकायै
bhartsakāyai
|
भर्त्सकाभ्याम्
bhartsakābhyām
|
भर्त्सकाभ्यः
bhartsakābhyaḥ
|
Ablativo |
भर्त्सकायाः
bhartsakāyāḥ
|
भर्त्सकाभ्याम्
bhartsakābhyām
|
भर्त्सकाभ्यः
bhartsakābhyaḥ
|
Genitivo |
भर्त्सकायाः
bhartsakāyāḥ
|
भर्त्सकयोः
bhartsakayoḥ
|
भर्त्सकानाम्
bhartsakānām
|
Locativo |
भर्त्सकायाम्
bhartsakāyām
|
भर्त्सकयोः
bhartsakayoḥ
|
भर्त्सकासु
bhartsakāsu
|